pli-tv-bu-vb-pc3

Pesuññasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

3. Pesuññasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti; imassa sutvā amussa akkhāyanti, imassa bhedāya; amussa sutvā imassa akkhāyanti, amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti, imassa sutvā amussa akkhāyissanti, imassa bhedāya; amussa sutvā imassa akkhāyissanti, amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha, imassa sutvā amussa akkhāyatha, imassa bhedāya, amussa sutvā imassa akkhāyatha, amussa bhedāya? Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha. Imassa sutvā amussa akkhāyissatha, imassa bhedāya. Amussa sutvā imassa akkhāyissatha, amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya. Pasannānaṃ vā bhiyyobhāvāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

This is translated somewhat freely in accordance with the explanation below and in the commentary. According to MS.2.144 (see below) the offense is only incurred when a monk brings the words of another monk to the attention of yet another monk, and thus the translation “between monks.” Sp.4.740.20 supports the plural rendering “monks”: “malicious talebearing of monks,” bhikkhūnaṃ pesuññe.“Bhikkhupesuññe pācittiyan”ti. (3:52)

Pesuññaṃ nāma dvīhākārehi pesuññaṃ hoti— piyakamyassa vā bhedādhippāyassa vā. Dasahākārehi pesuññaṃ upasaṃharati— jātitopi, nāmatopi, gottatopi, kammatopi, sippatopi, ābādhatopi, liṅgatopi, kilesatopi, āpattitopi, akkosatopi.

Jāti nāma dve jātiyo— hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti—caṇḍālajāti venajāti nesādajāti rathakārajāti pukkusajāti. Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti—khattiyajāti brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti … pe ….

Akkoso nāma dve akkosā— hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso—“oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati; duggatiyeva tuyhaṃ pāṭikaṅkhā”ti, yakārena vā bhakārena vā kāṭakoṭacikāya vā. Eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso—“paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi; natthi tuyhaṃ duggati; sugatiyeva tuyhaṃ pāṭikaṅkhā”ti. Eso ukkaṭṭho nāma akkoso.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘caṇḍālo veno nesādo rathakāro pukkuso’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘khattiyo brāhmaṇo’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhako’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘buddharakkhito dhammarakkhito saṃgharakkhito’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘kosiyo bhāradvājo’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘gotamo moggallāno kaccāno vāsiṭṭho’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘koṭṭhako pupphachaḍḍako’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘kassako vāṇijo gorakkho’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘naḷakāro kumbhakāro pesakāro cammakāro nahāpito’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘muddiko gaṇako lekhako’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘kuṭṭhiko gaṇḍiko kilāsiko sosiko apamāriko’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘madhumehiko’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘atidīgho atirasso atikaṇho accodāto’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘nātidīgho nātirasso nātikaṇho nāccodāto’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhito’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘vītarāgo vītadoso vītamoho’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘pārājikaṃ ajjhāpanno, saṃghādisesaṃ ajjhāpanno, thullaccayaṃ ajjhāpanno, pācittiyaṃ ajjhāpanno, pāṭidesanīyaṃ ajjhāpanno, dukkaṭaṃ ajjhāpanno, dubbhāsitaṃ ajjhāpanno’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘sotāpanno’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko, natthi tassa sugati, duggatiyeva tassa pāṭikaṅkhā’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo taṃ ‘paṇḍito byatto medhāvī bahussuto dhammakathiko, natthi tassa duggati, sugatiyeva tassa pāṭikaṅkhā’ti bhaṇatī”ti. Āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘santi idhekacce caṇḍālā venā nesādā rathakārā, pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘santi idhekacce khattiyā brāhmaṇā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa … pe ….

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘ye nūna caṇḍālā venā nesādā rathakārā pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. I have added the ellipses points, which are presumably missing in the original due to an editing mistake, cf.MS.2.138 above. The same is true of MS.2.142 below.Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa.


Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— “itthannāmo ‘na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati— See note in previous rule MS.2.92. “itthannāmo ‘na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā’ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī”ti. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati; āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Anāpatti— napiyakamyassa, nabhedādhippāyassa, ummattakassa, ādikammikassāti.


Pesuññasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: