pli-tv-bu-vb-pc32

Gaṇabhojanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

32. Gaṇabhojanasikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī”ti … pe … “saccaṃ kira tvaṃ, devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena manussā gilāne bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti— “bhojetvā cīvarena acchādessāmā”ti. Bhikkhū kukkuccāyantā nādhivāsenti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Cīvaraṃ parittaṃ uppajjati.

VAR: Bhagavato → bhikkhū bhagavato (c1)

Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, cīvarakārasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū manussehi saddhiṃ addhānaṃ gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ— “muhuttaṃ, āvuso, āgametha; piṇḍāya carissāmā”ti. Te evamāhaṃsu— “idheva, bhante, bhuñjathā”ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū manussehi saddhiṃ nāvāya gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ— “muhuttaṃ, āvuso, tīraṃ upanetha; piṇḍāya carissāmā”ti. Te evamāhaṃsu— “idheva, bhante, bhuñjathā”ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, nāvābhiruhanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū rājagahaṃ āgacchanti bhagavantaṃ dassanāya. Manussā nānāverajjake bhikkhū passitvā bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, mahāsamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo—ayaṃ tattha samayo”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca— “icchāmahaṃ, mahārāja, sabbapāsaṇḍikabhattaṃ kātun”ti.

“Sace tvaṃ, bhante, buddhappamukhaṃ bhikkhusaṃghaṃ paṭhamaṃ bhojeyyāsi”.

“Evaṃ kareyyāmī”ti.

Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi— “adhivāsentu me bhikkhū svātanāya bhattan”ti. Bhikkhū kukkuccāyantā nādhivāsenti—“paṭikkhittaṃ bhagavatā gaṇabhojanan”ti. Atha kho so ājīvako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so ājīvako bhagavantaṃ etadavoca— “bhavampi gotamo pabbajito, ahampi pabbajito; arahati pabbajito pabbajitassa piṇḍaṃ paṭiggahetuṃ. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājīvako bhagavato adhivāsanaṃ viditvā pakkāmi.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, samaṇabhattasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo.

VAR: nāvābhiruhanasamayo → nāvābhirūhana ... (bj, s1-3, pts1)

Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo—ayaṃ tattha samayo”ti. (32:81)

Gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti. Etaṃ gaṇabhojanaṃ nāma.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānasamayo nāma

VAR: phalitā → phālitā (bj, s1-3, pts1, mr)

antamaso pādāpi phalitā honti. “Gilānasamayo”ti bhuñjitabbaṃ.

Cīvaradānasamayo nāma That is, the last month of the rainy season, plus the four months of the cold season.anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. “Cīvaradānasamayo”ti bhuñjitabbaṃ.

Cīvarakārasamayo nāma According to the commentary, Sp.4.813.4, “Whoever does any work to be done in regard to the robe—the Mahāpaccariya says, ‘Even one who just threads the needle’—may eat a group meal because he is making a robe,” yo tattha cīvare kattabbaṃ yaṃkiñci kammaṃ karoti, mahāpaccariyañhi “antamaso sūcivedhanako”tipi vuttaṃ, tena cīvarakārasamayoti bhuñjitabbaṃ.cīvare kayiramāne. “Cīvarakārasamayo”ti bhuñjitabbaṃ.

Addhānagamanasamayo nāma Half a yojana. The length of a yojana is uncertain, and perhaps it never was a precise distance. But a reasonable estimate is 8 miles or just under 13 kilometers (see ACMC, p.16). Thus half a yojana is just over 6 km.“addhayojanaṃ gacchissāmī”ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena bhuñjitabbaṃ.

Nāvābhiruhanasamayo nāma “nāvaṃ abhiruhissāmī”ti bhuñjitabbaṃ, āruḷhena bhuñjitabbaṃ, oruḷhena bhuñjitabbaṃ.

Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, catutthe āgate na yāpenti. “Mahāsamayo”ti bhuñjitabbaṃ.

Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti. “Samaṇabhattasamayo”ti bhuñjitabbaṃ.


“Aññatra samayā bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Gaṇabhojane gaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane vematiko, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane nagaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa.

Nagaṇabhojane gaṇabhojanasaññī, āpatti dukkaṭassa. Nagaṇabhojane vematiko, āpatti dukkaṭassa. Nagaṇabhojane nagaṇabhojanasaññī, anāpatti.

Anāpatti— samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, salākabhattaṃ, niccabhattaṃ, One of the sub-commentaries says: Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ, “pakkhikaṃ means: meal to be given one day in one half-month.” (Sp-ṭ.2.30).pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.


Gaṇabhojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: