pli-tv-bu-vb-pc36

Dutiyapavāraṇāsikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Bhojanavagga → dutiya­pavāra­ṇa­sikkhā­padaṃ (bj)

Bhojanavagga

36. Dutiyapavāraṇāsikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca— “māvuso, evarūpamakāsi, netaṃ kappatī”ti. So tasmiṃ upanandhi. Atha kho te bhikkhū sāvatthiṃ agamaṃsu.

Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṃghabhattaṃ hoti. Dutiyo bhikkhu bhuttāvī pavārito hoti.

VAR: Upanaddho → upanandho (si, pts1, mr)

Upanaddho bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca— “bhuñjāhi, āvuso”ti.

“Alaṃ, āvuso, paripuṇṇomhī”ti.

“Sundaro, āvuso, piṇḍapāto, bhuñjāhī”ti.

Atha kho so bhikkhu tena bhikkhunā nippīḷiyamāno taṃ piṇḍapātaṃ bhuñji. Upanaddho bhikkhu taṃ bhikkhuṃ etadavoca—

VAR: tvampi → tvaṃ hi (bj, s1-3, pts1)

“tvampi nāma, āvuso, maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anatirittaṃ bhojanaṃ bhuñjasī”ti.

That is, why did he not say that the food was not leftover.“Nanu, āvuso, ācikkhitabban”ti.

“Nanu, āvuso, pucchitabban”ti.

Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressatī”ti … pe … “saccaṃ kira tvaṃ, bhikkhu, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya—‘handa, bhikkhu, khāda vā bhuñja vā’ti, jānaṃ āsādanāpekkho, bhuttasmiṃ, pācittiyan”ti. (36:85)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ, antamaso kusaggenapi bhuttaṃ hoti.

Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati.

Anatirittaṃ nāma Akappiyakataṃ hoti, literally, “It is done with what is not allowable.” The “it,” both here and below, refers to the ceremony of making it allowable, and the “what” refers to the food.akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, “alametaṃ sabban”ti avuttaṃ hoti, na gilānātirittaṃ hoti— etaṃ anatirittaṃ nāma.

Khādanīyaṃ nāma pañca bhojanāni—yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni— odano, kummāso, sattu, maccho, maṃsaṃ.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Jānāti nāma The last of these three ways of knowing presumably refers to the other monk having told him directly. See discussion in note to Relinquishment 30, MS.1.2425.sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Āsādanāpekkhoti “iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkuṃ karissāmī”ti abhiharati, āpatti dukkaṭassa.


Tassa vacanena “khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

Pavārite pavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti dukkaṭassa. Pavārite appavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, anāpatti.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati, āpatti dukkaṭassa. Tassa vacanena “khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Appavārite pavāritasaññī, āpatti dukkaṭassa. Appavārite vematiko, āpatti dukkaṭassa. Appavārite appavāritasaññī, anāpatti.

Anāpatti— atirittaṃ kārāpetvā deti, “atirittaṃ kārāpetvā bhuñjāhī”ti deti, aññassatthāya haranto gacchāhīti deti, gilānassa sesakaṃ deti, “yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjā”ti deti, ummattakassa, ādikammikassāti.

VAR: Dutiyapavāraṇāsikkhāpadaṃ → dutiya­pavāra­ṇa­sikkhā­padaṃ (bj)


Dutiyapavāraṇāsikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: