pli-tv-bu-vb-pc38

Sannidhikārakasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

38. Sannidhikārakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: belaṭṭhasīso → bellaṭṭhisīso (bj) | belaṭṭhisīso (si) | veḷaṭṭhasīso (s1-3)

Tena kho pana samayena āyasmato ānandassa upajjhāyo āyasmā belaṭṭhasīso araññe viharati. So piṇḍāya caritvā sukkhakuraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti, tadā udakena temetvā temetvā bhuñjati, cirena gāmaṃ piṇḍāya pavisati.

Bhikkhū āyasmantaṃ belaṭṭhasīsaṃ etadavocuṃ— “kissa tvaṃ, āvuso, cirena gāmaṃ piṇḍāya pavisasī”ti? Atha kho āyasmā belaṭṭhasīso bhikkhūnaṃ etamatthaṃ ārocesi.

“Kiṃ pana tvaṃ, āvuso, sannidhikārakaṃ bhojanaṃ bhuñjasī”ti?

“Evamāvuso”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñjissatī”ti … pe … “saccaṃ kira tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjissasi. Netaṃ, belaṭṭhasīsa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyan”ti. (38:87)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajju khāditaṃ hoti.

Khādanīyaṃ nāma pañca bhojanāni—yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni— odano, kummāso, sattu, maccho, maṃsaṃ.


“Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Sannidhikārake sannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa.

Asannidhikārake sannidhikārakasaññī, āpatti dukkaṭassa. Asannidhikārake vematiko, āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññī, anāpatti.

Anāpatti— yāvakālikaṃ yāvakāle nidahitvā bhuñjati, yāmakālikaṃ yāme nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjati, yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.


Sannidhikārakasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: