pli-tv-bu-vb-pc39

Paṇītabhojanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

39. Paṇītabhojanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā paṇītabhojanāni attano atthāya viññāpetvā bhuñjissanti. Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, paṇītabhojanāni attano atthāya viññāpetvā bhuñjathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, paṇītabhojanāni attano atthāya viññāpetvā bhuñjissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ— sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni attano atthāya viññāpetvā bhuñjeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ— “kaccāvuso, khamanīyaṃ, kacci yāpanīyan”ti?

“Pubbe mayaṃ, āvuso, paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti; idāni pana ‘bhagavatā paṭikkhittan’ti kukkuccāyantā na viññāpema, tena no na phāsu hotī”ti.

Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: seyyathidaṃ → seyyathīdaṃ (bj, s1-3, pts1)

“Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ— sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyan”ti. (39:88)

Yāni kho pana tāni paṇītabhojanānīti sappi nāma

sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati tesaṃ sappi.

Navanītaṃ nāma tesaññeva navanītaṃ.

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Madhu nāma makkhikāmadhu.

Phāṇitaṃ nāma ucchumhā nibbattaṃ.

VAR: udako → udakacaro (s1-3, pts1, mr)

Maccho nāma Here I follow the alternative reading udakacaro found in the PTS version. MS has udako, which must be an editing mistake.udako vuccati.

Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ.

Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā, yesaṃ maṃsaṃ kappati, tesaṃ khīraṃ.

Dadhi nāma tesaññeva dadhi.

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni.

Agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti.

Gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti.

VAR: viññāpeti, payoge → payoge payoge (pts1, mr)


Agilāno attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena “bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno vematiko paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa.

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī anāpatti.

Anāpatti— gilānassa, gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano, dhanena, ummattakassa, ādikammikassāti.


Paṇītabhojanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: