pli-tv-bu-vb-pc4

Padasodhammasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

4. Padasodhammasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācessanti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, upāsake padaso dhammaṃ vācetha; upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, upāsake padaso dhammaṃ vācessatha. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya pācittiyan”ti. (4:53)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Padaso nāma padaṃ, anupadaṃ, anvakkharaṃ, anubyañjanaṃ.

Padaṃ nāma ekato paṭṭhapetvā ekato osāpenti. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpenti. Anvakkharaṃ nāma “rūpaṃ aniccan”ti vuccamāno, “run”ti opāteti. Anubyañjanaṃ nāma “rūpaṃ aniccan”ti vuccamāno, “vedanā aniccā”ti saddaṃ nicchāreti.

Yañca padaṃ, yañca anupadaṃ, yañca anvakkharaṃ, yañca anubyañjanaṃ—

VAR: padaso → padaso dhammo (bj, s1-3, pts1)

sabbametaṃ padaso nāma.

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

Anupasampanne anupasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne vematiko padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa.

Upasampanne anupasampannasaññī, āpatti dukkaṭassa. Upasampanne vematiko, āpatti dukkaṭassa. Upasampanne upasampannasaññī, anāpatti.

Anāpatti— ekato uddisāpento, ekato sajjhāyaṃ karonto, yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa, ādikammikassāti.


Padasodhammasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: