pli-tv-bu-vb-pc40

Dantaponasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhojanavagga

40. Dantaponasikkhāpada

Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko susāne viharati.

VAR: paribhuñjati → bhuñjati (s1-3, pts1)

So manussehi diyyamānaṃ na icchati paṭiggahetuṃ, susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjati. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayaṃ bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjissati. Theroyaṃ bhikkhu vaṭharo manussamaṃsaṃ maññe khādatī”ti. One might even suspect him of eating human flesh!”

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharissatī”ti … pe … “saccaṃ kira tvaṃ, bhikkhu, adinnaṃ mukhadvāraṃ āhāraṃ āharasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, adinnaṃ mukhadvāraṃ āhāraṃ āharissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

VAR: udakadantapone → udakadantapoṇe (s1-3, pts1, mr)

Tena kho pana samayena bhikkhū udakadantapone kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ … pe … “anujānāmi, bhikkhave, udakadantaponaṃ sāmaṃ gahetvā paribhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: udakadantaponā → ... poṇā (s1-3, pts1)

“Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, aññatra udakadantaponā, pācittiyan”ti. (40:89)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Adinnaṃ nāma appaṭiggahitakaṃ vuccati.

Dinnaṃ nāma kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti, etaṃ dinnaṃ nāma.

Āhāro nāma udakadantaponaṃ ṭhapetvā yaṃ kiñci ajjhoharaṇīyaṃ, eso āhāro nāma.

Aññatra udakadantaponāti ṭhapetvā udakadantaponaṃ.


“Khādissāmi bhuñjissāmī”ti gaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Appaṭiggahitake appaṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake vematiko adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake paṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa.

Paṭiggahitake appaṭiggahitakasaññī, āpatti dukkaṭassa. Paṭiggahitake vematiko, āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññī, anāpatti.

Anāpatti— udakadantapone, These are dung, urine, ash, and clay, see Mv.206.8.cattāri mahāvikaṭāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjati, ummattakassa, ādikammikassāti.


Dantaponasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Bhojanavaggo catuttho.

Tassuddānaṃ

Piṇḍo gaṇaṃ paraṃ pūvaṃ,
dve ca vuttā pavāraṇā;
Vikāle sannidhī khīraṃ,
dantaponena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: