pli-tv-bu-vb-pc45

Rahonisajjasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Acelakavagga → dutiya­raho­nisaj­ja­sikkhā­padaṃ (bj)

Acelakavagga

45. Rahonisajjasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Atha kho so puriso ujjhāyati khiyyati vipāceti— “kathañhi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī”ti.

Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī”ti … pe … “saccaṃ kira tvaṃ, upananda, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi. Netaṃ, moghapurisa, appasannānaṃ vā pāsādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyan”ti. (45:94)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Mātugāme mātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa.

VAR: tiracchānagatamanussaviggahitthiyā → tiracchā­na­gatāya vā ­manus­sa­vigga­hitthiyā vā (mr)

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ eko ekāya raho nisajjaṃ kappeti, āpatti dukkaṭassa.

Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Anāpatti— yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho aññavihito nisīdati, ummattakassa, ādikammikassāti.

VAR: Rahonisajjasikkhāpadaṃ → dutiya­raho­nisaj­ja­sikkhā­padaṃ (bj)


Rahonisajjasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: