pli-tv-bu-vb-pc47

Mahānāmasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Acelakavagga

47. Mahānāmasikkhāpada

Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca—

VAR: catumāsaṃ → cātumāsaṃ (bj, s1-3, pts1)

“icchāmahaṃ, bhante, saṃghaṃ catumāsaṃ bhesajjena pavāretun”ti.

“Sādhu sādhu, mahānāma. Tena hi tvaṃ, mahānāma, saṃghaṃ catumāsaṃ bhesajjena pavārehī”ti.

Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, catumāsaṃ bhesajjappaccayapavāraṇaṃ sāditun”ti.

Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃ bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Dutiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca— “icchāmahaṃ, bhante, saṃghaṃ aparampi catumāsaṃ bhesajjena pavāretun”ti.

“Sādhu sādhu, mahānāma. Tena hi tvaṃ, mahānāma, saṃghaṃ aparampi catumāsaṃ bhesajjena pavārehī”ti.

Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, puna pavāraṇampi sāditun”ti.

Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca— “icchāmahaṃ, bhante, saṃghaṃ yāvajīvaṃ bhesajjena pavāretun”ti.

“Sādhu sādhu, mahānāma. Tena hi tvaṃ, mahānāma, saṃghaṃ yāvajīvaṃ bhesajjena pavārehī”ti.

Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ … pe … anujānāmi, bhikkhave, niccapavāraṇampi sāditun”ti.

Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti— “kissa tumhe, bhante, dunnivatthā duppārutā anākappasampannā? Nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā”ti?

Chabbaggiyā bhikkhū mahānāme sakke upanandhiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi—“kena nu kho mayaṃ upāyena mahānāmaṃ sakkaṃ maṅkuṃ kareyyāmā”ti? Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi— “mahānāmena kho, āvuso, sakkena saṃgho bhesajjena pavārito. Handa mayaṃ, āvuso, mahānāmaṃ sakkaṃ sappiṃ viññāpemā”ti.

Atha kho chabbaggiyā bhikkhū yena mahānāmo sakko tenupasaṅkamiṃsu; upasaṅkamitvā mahānāmaṃ sakkaṃ etadavocuṃ— One doṇa measure of ghee. According ACMC, p.18, one doṇa is equivalent to 64 handfuls. It may well be that this amounts to more than one liter, but given the uncertainty one liter seems like a suitably round number.“doṇena, āvuso, sappinā attho”ti.

“Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ.

VAR: Kālaṃ āharissathā”ti → kālaṃ harissathāti (bj, pts1) | kāle harissathāti (s1-3)

Kālaṃ āharissathā”ti.

Dutiyampi kho … pe … tatiyampi kho chabbaggiyā bhikkhū mahānāmaṃ sakkaṃ etadavocuṃ—“doṇena, āvuso, sappinā attho”ti. “Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ. Kālaṃ āharissathā”ti. “Kiṃ pana tayā, āvuso, adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī”ti.

Atha kho mahānāmo sakko ujjhāyati khiyyati vipāceti— “kathañhi nāma bhadantā—‘ajjaṇho, bhante, āgamethā’ti vuccamānā nāgamessantī”ti.

Assosuṃ kho bhikkhū mahānāmassa sakkassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū mahānāmena sakkena—‘ajjaṇho, bhante, āgamethā’ti vuccamānā nāgamessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, mahānāmena sakkena—‘ajjaṇho, bhante, āgamethā’ti vuccamānā nāgamethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, mahānāmena sakkena—“ajjaṇho, bhante, āgamethā”ti vuccamānā nāgamessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: catumāsappaccayapavāraṇā → cātumā­sapaccaya ... (s1-3, pts1)VAR: uttari → uttariṃ (bj, s1-3)

“Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā, aññatra punapavāraṇāya, aññatra niccapavāraṇāya; tato ce uttari sādiyeyya, pācittiyan”ti. (47:96)

Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbāti gilānappaccayapavāraṇā sāditabbā.

Punapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Niccapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Tato ce uttari sādiyeyyāti atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti— “ettakehi bhesajjehi pavāremī”ti. Rattipariyantā nāma rattiyo pariggahitāyo honti— “ettakāsu rattīsu pavāremī”ti. Bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti— “ettakehi bhesajjehi ettakāsu rattīsu pavāremī”ti. Neva bhesajjapariyantā na rattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo honti.


Bhesajjapariyante—yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassa. Rattipariyante—yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Bhesajjapariyante ca rattipariyante ca—yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāni bhesajjāni aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Neva bhesajjapariyante na rattipariyante, anāpatti.

VAR: Na bhesajjena karaṇīyena → na bhesajjena karaṇīye (bj, s1-3) | na ­bhesaj­ja­karaṇī­yena (pts1)

Na bhesajjena karaṇīyena bhesajjaṃ viññāpeti, āpatti pācittiyassa. Aññena bhesajjena karaṇīyena aññaṃ bhesajjaṃ viññāpeti, āpatti pācittiyassa.

Tatuttari tatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari vematiko bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari natatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa.

Natatuttari tatuttarisaññī, āpatti dukkaṭassa. Natatuttari vematiko, āpatti dukkaṭassa. Natatuttari natatuttarisaññī, anāpatti.

Anāpatti— yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti, yāsu rattīsu pavārito hoti tāsu rattīsu viññāpeti, “imehi tayā bhesajjehi pavāritāmha, amhākañca iminā ca iminā ca bhesajjena attho”ti ācikkhitvā viññāpeti, “yāsu tayā rattīsu pavāritāmha tāyo ca rattiyo vītivattā amhākañca bhesajjena attho”ti ācikkhitvā viññāpeti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.


Mahānāmasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: