pli-tv-bu-vb-pc48

Uyyuttasenāsikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Acelakavagga

48. Uyyuttasenāsikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhū dūratova āgacchante. Disvāna pakkosāpetvā etadavoca— “kissa tumhe, bhante, āgatatthā”ti?

VAR: Mahārājānaṃ mayaṃ daṭṭhukāmā → mahārāja mahārājānaṃ mayaṃ daṭṭhukāmā (pts1, mr)

“Mahārājānaṃ mayaṃ daṭṭhukāmā”ti.

VAR: yuddhābhinandinaṃ → yud­dhā­bhinan­diṃ (bj) | yud­dhā­bhinan­dinā (pts1, mr)

“Kiṃ, bhante, maṃ diṭṭhena yuddhābhinandinaṃ; nanu bhagavā passitabbo”ti?

Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti. Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmā”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, uyyuttaṃ senaṃ dassanāya gacchathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, uyyuttaṃ senaṃ dassanāya gacchissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. So tassa bhikkhuno santike dūtaṃ pāhesi— “ahañhi senāya gilāno. Āgacchatu bhadanto. Icchāmi bhadantassa āgatan”ti.

Atha kho tassa bhikkhuno etadahosi—“bhagavatā sikkhāpadaṃ paññattaṃ—‘na uyyuttaṃ senaṃ dassanāya gantabban’ti. Ayañca me mātulo senāya gilāno. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, tathārūpappaccayā senāya gantuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VARL tathārūpappaccayā → … rūpapaccayā (s1-3, pts1)

“Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, aññatra tathārūpappaccayā, pācittiyan”ti. (48:97)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā.

Senā nāma hatthī assā rathā pattī. Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā patti.


Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.


Aññatra tathārūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.

Uyyutte uyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte anuyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa.

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa.

Anuyyutte uyyuttasaññī, āpatti dukkaṭassa. Anuyyutte vematiko, āpatti dukkaṭassa. Anuyyutte anuyyuttasaññī, anāpatti.

Anāpatti— ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati, paṭipathaṃ gacchanto passati, tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.


Uyyuttasenāsikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: