pli-tv-bu-vb-pc50

Uyyodhikasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Acelakavagga

50. Uyyodhikasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dirattatirattaṃ senāya vasamānā uyyodhikampi balaggampi senābyūhampi anīkadassanampi gacchanti. Aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti. Manussā taṃ bhikkhuṃ uppaṇḍesuṃ— “kacci, bhante, suyuddhaṃ ahosi, kati te lakkhāni laddhānī”ti? So bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi.

Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā uyyodhikaṃ dassanāya āgacchissanti. Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmā”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassanāya gacchissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, uyyodhikaṃ dassanāya gacchathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, uyyodhikaṃ dassanāya gacchissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: uyyodhikaṃ → uyyodhakaṃ (s3)

“Dirattatirattañce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyan”ti. (50:99)

Dirattatirattañce bhikkhu senāya vasamānoti dvetisso rattiyo vasamāno.

Uyyodhikaṃ nāma yattha sampahāro dissati.

Balaggaṃ nāma ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī.

Senābyūhaṃ nāma ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattikā hontu.

Anīkaṃ nāma hatthānīkaṃ, assānīkaṃ, rathānīkaṃ, pattānīkaṃ. Tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīkaṃ.


Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa.

Anāpatti— ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati, paṭipathaṃ gacchanto passati, sati karaṇīye gantvā passati, āpadāsu, ummattakassa, ādikammikassāti.


Uyyodhikasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Acelakavaggo pañcamo.

Tassuddānaṃ

Pūvaṃ kathopanandassa,
tayaṃpaṭṭhākameva ca;
Mahānāmo pasenadi,

VAR: senāviddho ime dasāti → uyyuttaṃ senuy­yodhi­kanti (bj)


senāviddho ime dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: