pli-tv-bu-vb-pc6

Dutiyasahaseyyasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

6. Dutiyasahaseyyasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: janapade → janapadesu (bj, s1-3, pts1)

Tena kho pana samayena āyasmā anuruddho kosalesu janapade sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. Tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā āvasathāgāraṃ paññattaṃ hoti. Atha kho āyasmā anuruddho yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca— “sace te, bhagini, agaru, vaseyyāma ekarattaṃ āvasathāgāre”ti.

“Vaseyyātha, bhante”ti.

Aññepi addhikā yena sā itthī tenupasaṅkamiṃsu; upasaṅkamitvā taṃ itthiṃ etadavocuṃ— “sace te, ayye, agaru vaseyyāma ekarattaṃ āvasathāgāre”ti.

“Eso kho ayyo samaṇo paṭhamaṃ upagato; sace so anujānāti, vaseyyāthā”ti.

Atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ— “sace te, bhante, agaru, vaseyyāma ekarattaṃ āvasathāgāre”ti.

“Vaseyyātha, āvuso”ti.

Atha kho sā itthī āyasmante anuruddhe saha dassanena paṭibaddhacittā ahosi. Atha kho sā itthī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca— “ayyo, bhante, imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaṃ, bhante, ayyassa mañcakaṃ abbhantaraṃ paññapeyyan”ti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena.

Atha kho sā itthī āyasmato anuruddhassa mañcakaṃ abbhantaraṃ paññapetvā alaṅkatappaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca— “ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā. Sādhāhaṃ, bhante, ayyassa pajāpati bhaveyyan”ti. Evaṃ vutte, āyasmā anuruddho tuṇhī ahosi. Dutiyampi kho … pe … tatiyampi kho sā itthī āyasmantaṃ anuruddhaṃ etadavoca— “ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā.

VAR: paṭicchatu → sampaṭicchatu (s1-3)

Sādhu, bhante, ayyo mañceva paṭicchatu sabbañca sāpateyyan”ti. Tatiyampi kho āyasmā anuruddho tuṇhī ahosi. Atha kho sā itthī sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi. Atha kho sā itthī— “acchariyaṃ vata bho, abbhutaṃ vata bho. Bahū me manussā satenapi sahassenapi pahiṇanti. Ayaṃ pana samaṇo—mayā sāmaṃ yāciyamāno—na icchati mañceva paṭicchituṃ sabbañca sāpateyyan”ti sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca— “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti.

“Taggha tvaṃ, bhagini, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiñca saṃvaraṃ āpajjatī”ti.

Atha kho sā itthī tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī—āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā—āyasmantaṃ anuruddhaṃ etadavoca— “abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Atha kho āyasmā anuruddho sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā anuruddho mātugāmena sahaseyyaṃ kappessatī”ti.

Atha kho te bhikkhū āyasmantaṃ anuruddhaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappessasi. Netaṃ, anuruddha, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya pācittiyan”ti. (6:55)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma

VAR: yakkhī → yakkhinī (mr)

manussitthī, na yakkhī, na petī, na tiracchānagatā; antamaso tadahujātāpi dārikā, pageva mahattarī.

Sahāti ekato.

Seyyā nāma sabbacchannā, sabbaparicchannā, yebhuyyenacchannā, yebhuyyena paricchannā.

Seyyaṃ kappeyyāti atthaṅgate sūriye, mātugāme nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Mātugāme mātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa.

Upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Anāpatti—

VAR: sabbaaparicchanne, sabbaparicchanne sabbaacchanne → anāpatti sabbaacchanne sabba­apa­ricchanne (bj)

sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyena acchanne, yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassāti.


Dutiyasahaseyyasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: