pli-tv-bu-vb-pc7

Dhammadesanāsikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

7. Dhammadesanāsikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena aññataraṃ kulaṃ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti, gharasuṇhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami; upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaṃ desesi. Atha kho gharasuṇhāya etadahosi— “kiṃ nu kho so samaṇo sassuyā jāro udāhu obhāsatī”ti?

Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā tenupasaṅkami; upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaṃ desesi. Atha kho gharaṇiyā etadahosi— “kiṃ nu kho so samaṇo gharasuṇhāya jāro udāhu obhāsatī”ti?

Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaṃ etadavoca— “he je, kiṃ te eso samaṇo avocā”ti?

“Dhammaṃ me, ayye, desesi”. “Ayyāya pana kiṃ avocā”ti?

“Mayhampi dhammaṃ desesī”ti.

Tā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayyo udāyī upakaṇṇake dhammaṃ desessati. Nanu nāma vissaṭṭhena vivaṭena dhammo desetabbo”ti?

Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmassa dhammaṃ desessatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, udāyi, mātugāmassa dhammaṃ desesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, mātugāmassa dhammaṃ desessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ— “iṅghāyyā, dhammaṃ desethā”ti.

“Na, bhaginī, kappati mātugāmassa dhammaṃ desetun”ti.

“Iṅghāyyā, chappañcavācāhi dhammaṃ desetha, sakkā ettakenapi dhammo aññātun”ti.

“Na, bhaginī, kappati mātugāmassa dhammaṃ desetun”ti. Kukkuccāyantā na desesuṃ.

Upāsikā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma, ayyā, amhehi yācīyamānā dhammaṃ na desessantī”ti.

Assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, mātugāmassa chappañcavācāhi dhammaṃ desetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhū mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena chabbaggiyā bhikkhū—“bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ desetun”ti te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desenti. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: uttarichappañcavācāhi → uttariṃ ­chappañ­cavācāhi (s1-3)

“Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, pācittiyan”ti. (7:56)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī; na yakkhī na petī na tiracchānagatā; viññū, paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Uttarichappañcavācāhīti atirekachappañcavācāhi.

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Deseyyāti padena deseti, pade pade āpatti pācittiyassa. Akkharāya deseti, akkharakkharāya āpatti pācittiyassa.

Aññatra viññunā purisaviggahenāti “Is present” is not actually found in the Pali, but it is implied.ṭhapetvā viññuṃ purisaviggahaṃ. Viññū nāma purisaviggaho, paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Mātugāme mātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme vematiko uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme amātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa.

Yakkhiyā vā petiyā vā paṇḍakassa vā tiracchānagatamanussaviggahitthiyā vā uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Anāpatti— viññunā purisaviggahena, chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, Tasmiṃ deseti. According to Sp.4.751.8 this locative should be read as a dative.mātugāmo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa, ādikammikassāti.


Dhammadesanāsikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: