pli-tv-bu-vb-pc8

Bhūtārocanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

8. Bhūtārocanasikkhāpada

Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti—dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ.

Atha kho tesaṃ bhikkhūnaṃ etadahosi—“etarahi kho vajjī dubbhikkhā—dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā”ti?

Ekacce evamāhaṃsu— “handa mayaṃ, āvuso, gihīnaṃ kammantaṃ adhiṭṭhema. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā”ti.

Ekacce evamāhaṃsu— “alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena? Handa mayaṃ, āvuso, gihīnaṃ dūteyyaṃ harāma. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā”ti.

Ekacce evamāhaṃsu— “alaṃ, āvuso; kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena. Kiṃ gihīnaṃ dūteyyaṃ haṭena. Handa mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma— ‘asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño’ti. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā”ti. “Eso yeva kho, āvuso, seyyo, yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito”ti.

Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu— “asuko bhikkhu paṭhamassa jhānassa lābhī … pe … asuko bhikkhu chaḷabhiñño”ti. Atha kho te manussā— “lābhā vata no, suladdhaṃ vata no, yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā, yathayime bhikkhū sīlavanto kalyāṇadhammā”ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti.

VAR: sāyanti pivanti → attanā pivanti (bj, s1-3, pts1, mr)

Na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti sāyanti pivanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca— “kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā”ti?

“Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā”ti.

Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasañhitaṃ tathāgatā pucchanti, no anatthasañhitaṃ. Anatthasañhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti— “dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmā”ti.

Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca— “yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā”ti?

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

“Kacci pana vo, bhikkhave, bhūtan”ti?

“Bhūtaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, bhikkhave, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ, pācittiyan”ti. (8:57)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā, avaseso anupasampanno nāma.

Uttarimanussadhammo nāma jhānaṃ, vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhirati.

Jhānanti paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

Vimokkhoti suññato vimokkho, animitto vimokkho, appaṇihito vimokkho.

Samādhīti suññato samādhi, animitto samādhi, appaṇihito samādhi.

Samāpattīti suññatā samāpatti, animittā samāpatti, appaṇihitā samāpatti.

Ñāṇadassananti tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti

VAR: arahattassa → arahat­ta­phalassa (s1-3, pts1)

sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaṃ, dosassa pahānaṃ, mohassa pahānaṃ.

Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.

Āroceyyāti anupasampannassa—“paṭhamaṃ jhānaṃ samāpajjin”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa—“paṭhamaṃ jhānaṃ samāpajjāmī”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa—“paṭhamaṃ jhānaṃ samāpanno”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa—“paṭhamassa jhānassa lābhimhī”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa—“paṭhamassa jhānassa vasimhī”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa—“paṭhamaṃ jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “dutiyaṃ jhānaṃ … pe … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; catutthassa jhānassa lābhimhi, vasimhi; catutthaṃ jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “suññataṃ vimokkhaṃ … pe … animittaṃ vimokkhaṃ … appaṇihitaṃ vimokkhaṃ … suññataṃ samādhiṃ … animittaṃ samādhiṃ … appaṇihitaṃ samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitassa samādhissa lābhimhi, vasimhi; appaṇihito samādhi sacchikato mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “suññataṃ samāpattiṃ … pe … animittaṃ samāpattiṃ … appaṇihitaṃ samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitāya samāpattiyā lābhimhi, vasimhi; appaṇihitā samāpatti sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “tisso vijjā samāpajjiṃ, samāpajjāmi, samāpanno; tissannaṃ vijjānaṃ lābhimhi, vasimhi; tisso vijjā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “cattāro satipaṭṭhāne … pe … cattāro sammappadhāne … cattāro iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; catunnaṃ iddhipādānaṃ lābhimhi, vasimhi; cattāro iddhipādā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “pañcindriyāni … pe … pañca balāni samāpajjiṃ, samāpajjāmi, samāpanno; pañcannaṃ balānaṃ lābhimhi, vasimhi; pañca balāni sacchikatāni mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “satta bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; sattannaṃ bojjhaṅgānaṃ lābhimhi, vasimhi; satta bojjhaṅgā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; ariyassa aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; ariyo aṭṭhaṅgiko maggo sacchikato mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “sotāpattiphalaṃ … pe … sakadāgāmiphalaṃ … anāgāmiphalaṃ …

VAR: arahattaṃ → arahattaphalaṃ (s1-3)

arahattaṃ samāpajjiṃ, samāpajjāmi, samāpanno; arahattassa lābhimhi, vasimhi; arahattaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “rāgo me catto … pe … doso me catto … moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “rāgā me cittaṃ vinīvaraṇaṃ … pe … dosā me cittaṃ vinīvaraṇaṃ … mohā me cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “suññāgāre paṭhamaṃ jhānaṃ … pe … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; suññāgāre catutthassa jhānassa lābhimhi, vasimhi; suññāgāre catutthaṃ jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ tatiyañca jhānaṃ … pe … paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ suññatañca vimokkhaṃ … pe … animittañca vimokkhaṃ … appaṇihitañca vimokkhaṃ … suññatañca samādhiṃ … animittañca samādhiṃ … appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ suññatañca samāpattiṃ … pe … animittañca samāpattiṃ … appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne … pe … cattāro ca sammappadhāne … cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ, pañca ca indriyāni … pe … pañca ca balāni samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ sotāpattiphalañca … pe … sakadāgāmiphalañca … anāgāmiphalañca …

VAR: arahattañca → arahat­ta­phalañca (s1-3)

arahattañca samāpajjiṃ, samāpajjāmi, samāpanno;

VAR: arahattassa → arahat­ta­phalassa (s1-3)

paṭhamassa ca jhānassa arahattassa ca lābhimhi, vasimhi; paṭhamañca jhānaṃ arahattañca sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno … pe … rāgo ca me catto … doso ca me catto … moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno … pe … rāgā ca me cittaṃ vinīvaraṇaṃ … dosā ca me cittaṃ vinīvaraṇaṃ … mohā ca me cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti pācittiyassa.


Āroceyyāti anupasampannassa— “dutiyañca jhānaṃ tatiyañca jhānaṃ … pe … dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “dutiyañca jhānaṃ suññatañca vimokkhaṃ … pe … mohā ca me cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— “dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa … pe ….

Mūlaṃ saṃkhittaṃ.

Āroceyyāti anupasampannassa— “mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamassa ca jhānassa lābhimhi, vasimhi; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ sacchikataṃ mayā”ti bhaṇantassa āpatti pācittiyassa … pe ….

Āroceyyāti anupasampannassa— “mohā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti pācittiyassa … pe ….

Āroceyyāti anupasampannassa—

VAR: arahattañca → arahat­ta­phalañca (s1-3)

“paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ … pe … rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti pācittiyassa.

Āroceyyāti anupasampannassa— For the meaning of paṭivijānantassa, here translated as “if the listener understands,” see note to pārājika 4, MS.1.676.“paṭhamaṃ jhānaṃ samāpajjin”ti vattukāmo—“dutiyaṃ jhānaṃ samāpajjin”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “paṭhamaṃ jhānaṃ samāpajjin”ti vattukāmo—“tatiyaṃ jhānaṃ … pe …

VAR: arahattaṃ → arahattaphalaṃ (s1-3)

catutthaṃ jhānaṃ, suññataṃ vimokkhaṃ, animittaṃ vimokkhaṃ, appaṇihitaṃ vimokkhaṃ, suññataṃ samādhiṃ, animittaṃ samādhiṃ, appaṇihitaṃ samādhiṃ, suññataṃ samāpattiṃ, animittaṃ samāpattiṃ, appaṇihitaṃ samāpattiṃ, tisso vijjā, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ samāpajjiṃ … pe … rāgo me catto, doso me catto, moho me catto, vanto, mutto, pahīno; paṭinissaṭṭho, ukkheṭito, samukkheṭito; rāgā me cittaṃ vinīvaraṇaṃ, dosā me cittaṃ vinīvaraṇaṃ, mohā me cittaṃ vinīvaraṇan”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “dutiyaṃ jhānaṃ samāpajjin”ti vattukāmo … pe … “mohā me cittaṃ vinīvaraṇan”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa … pe ….

Āroceyyāti anupasampannassa— “dutiyaṃ jhānaṃ samāpajjin”ti vattukāmo—“paṭhamaṃ jhānaṃ samāpajjin”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa … pe ….

Mūlaṃ saṃkhittaṃ.

Āroceyyāti anupasampannassa— “mohā me cittaṃ vinīvaraṇan”ti vattukāmo— “paṭhamaṃ jhānaṃ samāpajjin”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa … pe ….

Āroceyyāti anupasampannassa— “mohā me cittaṃ vinīvaraṇan”ti vattukāmo—“dosā me cittaṃ vinīvaraṇan”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa … pe ….


Āroceyyāti anupasampannassa— “paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ … pe … dosā ca me cittaṃ vinīvaraṇan”ti vattukāmo—“mohā me cittaṃ vinīvaraṇan”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ … pe … mohā ca me cittaṃ vinīvaraṇan”ti vattukāmo—“paṭhamaṃ jhānaṃ samāpajjin”ti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa … pe ….

Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu paṭhamassa jhānassa lābhī, vasī; tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ … pe … tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu catutthassa jhānassa lābhī, vasī; tena bhikkhunā catutthaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu suññataṃ vimokkhaṃ … pe … animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajji, samāpajjati, samāpanno; so bhikkhu appaṇihitassa samādhissa lābhī, vasī; tena bhikkhunā appaṇihito samādhi sacchikato”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu suññataṃ samāpattiṃ … pe … animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ samāpajji, samāpajjati, samāpanno; appaṇihitāya samāpattiyā lābhī, vasī; tena bhikkhunā appaṇihitā samāpatti sacchikatā”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu tisso vijjā … pe …

VAR: arahattaṃ → arahattaphalaṃ (s1-3)

cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ samāpajji … samāpajjati, samāpanno … pe … tassa bhikkhuno rāgo catto, doso catto, moho catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito; tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ, dosā cittaṃ vinīvaraṇaṃ, mohā cittaṃ vinīvaraṇan”ti bhaṇantassa āpatti dukkaṭassa.


Āroceyyāti anupasampannassa— “yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ … pe … dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yena te vihāro paribhutto … pe … yena te cīvaraṃ paribhuttaṃ, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānappaccayabhesajjaparikkhāro paribhutto so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Āroceyyāti anupasampannassa— “yaṃ tvaṃ āgamma vihāraṃ adāsi … pe … cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatan”ti bhaṇantassa āpatti dukkaṭassa.

Anāpatti— upasampannassa, bhūtaṃ āroceti, ādikammikassāti.


Bhūtārocanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: