pli-tv-bu-vb-pc9

Duṭṭhullārocanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

9. Duṭṭhullārocanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti.

So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṃghabhattaṃ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuṃ— “eso, āvuso, āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpako; yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ mocesi. So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṃghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṃgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto āsanapariyante nisinno”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: bhikkhusammutiyā → bhik­khu­samma­tiyā (s1-3)

“Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya, aññatra bhikkhusammutiyā, pācittiyan”ti. (9:58)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Duṭṭhullā nāma āpatti—cattāri ca pārājikāni, terasa ca saṃghādisesā.

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Āroceyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Atthi bhikkhusammuti āpattipariyantā, na kulapariyantā. Atthi bhikkhusammuti kulapariyantā, na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atthi bhikkhusammuti neva āpattipariyantā na kulapariyantā.

Āpattipariyantā nāma āpattiyo pariggahitāyo honti— “ettakāhi āpattīhi ārocetabbo”ti.

Kulapariyantā nāma kulāni pariggahitāni honti— “ettakesu kulesu ārocetabbo”ti.

Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti, kulāni ca pariggahitāni honti— “ettakāhi āpattīhi ettakesu kulesu ārocetabbo”ti.

Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti, kulāni ca apariggahitāni honti— “ettakāhi āpattīhi ettakesu kulesu ārocetabbo”ti.

Āpattipariyante yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti, āpatti pācittiyassa.

Kulapariyante yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññesu kulesu āroceti, āpatti pācittiyassa.

Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti, āpatti pācittiyassa.

Neva āpattipariyante na kulapariyante, anāpatti.

Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Aduṭṭhullaṃ āpattiṃ āroceti, āpatti dukkaṭassa.

Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa.

Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa.

Anāpatti— vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.


Duṭṭhullārocanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: