pli-tv-bu-vb-pj1

Paṭha­ma­pā­rāji­ka­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pārājikakaṇḍa

Paṭha­ma­pā­rāji­ka­sikkhā­pada

Verañjakaṇḍa

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

The origin of the monastic law

Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo—

“samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato—

VAR: bhagavā → bhagavāti (s1-3)

‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.

VAR: sāraṇīyaṃ → sārāṇīyaṃ (bj, s1-3)

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca—

“sutaṃ metaṃ, bho gotama— ‘na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. Tayidaṃ, bho gotama, tatheva? Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti? Tayidaṃ, bho gotama, na sampannamevā”ti.

“Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā”ti.

“Arasarūpo bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘arasarūpo samaṇo gotamo’ti.

VAR: anabhāvaṃkatā → anabhāvakatā (bj) | anabhāvaṃ katā (s1-3) | anabhāvaṃ gatā (pts1)

Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘arasarūpo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Nibbhogo bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘nibbhogo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘nibbhogo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Akiriyavādo bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘akiriyavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘akiriyavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Ucchedavādo bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘ucchedavādo samaṇo gotamo’ti. Ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘ucchedavādo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Jegucchī bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘jegucchī samaṇo gotamo’ti. Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘jegucchī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Venayiko bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘venayiko samaṇo gotamo’ti. Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘venayiko samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Tapassī bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘tapassī samaṇo gotamo’ti. Tapanīyāhaṃ, brāhmaṇa, pāpake akusale dhamme vadāmi, kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘tapassī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī”ti.

“Apagabbho bhavaṃ gotamo”ti?

“Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘apagabbho samaṇo gotamo’ti. Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya—‘apagabbho samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo—‘jeṭṭho vā kaniṭṭho vā’”ti?

“Jeṭṭhotissa, bho gotama, vacanīyo. So hi nesaṃ jeṭṭho hotī”ti.

“Evameva kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Svāhaṃ, brāhmaṇa, jeṭṭho seṭṭho lokassa.

VAR: asammuṭṭhā → appamuṭṭhā (s1-3)VAR: vīriyaṃ → viriyaṃ (bj, s1-3, pts1)

Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedesiṃ, yaṃ taṃ ariyā ācikkhanti— ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi, jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe— ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno— yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ.

VAR: atikkantamānusakena → atik­kanta­mānus­sa­kena (mr)

So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi— ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno— yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno— yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyābhinibbhidā ahosi—kukkuṭacchāpakasseva aṇḍakosamhā”ti.

Evaṃ vutte, verañjo brāhmaṇo bhagavantaṃ etadavoca—

“jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo. Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya—‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṃghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ.

VAR: assavāṇijā → assavaṇijā (mr)

Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjaṃ vassāvāsaṃ upagatā honti.

VAR: patthapatthapulakaṃ → pattha­pattha­pūlakaṃ (s1-3) | pattha­pattha­mūlakaṃ (pts1, mr)

Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti.

Bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjaṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaṃ ārāmaṃ āharitvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā panānando patthapulakaṃ silāyaṃ pisitvā bhagavato upanāmeti. Taṃ bhagavā paribhuñjati.

Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti—

VAR: paññapessāmāti → paññāpessāmāti (bj, s1-3, pts1)

dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi— “kiṃ nu kho so, ānanda, udukkhalasaddo”ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi.

“Sādhu sādhu, ānanda. I have supplied “the problems of famine” from the commentary (dubbhikkhe dullabhapiṇḍe imāya sallahukavuttitāya iminā ca sallekhena vijitaṃ), Sp.1.180.24, to bring out the meaning.Tumhehi, ānanda, sappurisehi vijitaṃ. Pacchimā janatā sālimaṃsodanaṃ atimaññissatī”ti.

VAR: mahāmoggallāno → mahāmoggalāno (mr)


Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca—

“etarahi, bhante, verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ— seyyathāpi khuddamadhuṃ anīlakaṃ; evamassādaṃ. Sādhāhaṃ, bhante, pathaviṃ parivatteyyaṃ. Bhikkhū pappaṭakojaṃ paribhuñjissantī”ti.

“Ye pana te, moggallāna, pathavinissitā pāṇā te kathaṃ karissasī”ti?

“Ekāhaṃ, bhante, pāṇiṃ abhinimminissāmi—seyyathāpi mahāpathavī. Ye pathavinissitā pāṇā te tattha saṅkāmessāmi. Ekena hatthena pathaviṃ parivattessāmī”ti.

“Alaṃ, moggallāna, mā te rucci pathaviṃ parivattetuṃ. Vipallāsampi sattā paṭilabheyyun”ti.

“Sādhu, bhante, sabbo bhikkhusaṃgho uttarakuruṃ piṇḍāya gaccheyyā”ti.

“Alaṃ, moggallāna, mā te rucci sabbassa bhikkhusaṃghassa uttarakuruṃ piṇḍāya gamanan”ti.


Atha kho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— “katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi; katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī”ti?

VAR: sāyanhasamayaṃ → sāyaṇhasamayaṃ (bj, s1-3, pts1)

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca— “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— ‘katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī’ti. Katamesānaṃ nu kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi, katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī”ti?

“Bhagavato ca, sāriputta, vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi. Bhagavato ca, sāriputta, kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī”ti.

“Ko nu kho, bhante, hetu ko paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī”ti?

“Bhagavā ca, sāriputta, vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Apaññattaṃ sāvakānaṃ sikkhāpadaṃ. Anuddiṭṭhaṃ pātimokkhaṃ. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ. Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena asaṅgahitattā. Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.

VAR: Akilāsuno → kilāsuno (s1-3)

Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca ovadituṃ.

VAR: bhiṃsanake → bhīsanake (mr)

Bhūtapubbaṃ, sāriputta, vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṃghaṃ cetasā ceto paricca ovadati anusāsati— ‘evaṃ vitakketha, mā evaṃ vitakkayittha;

VAR: manasākattha → manasākarittha (mr)

evaṃ manasikarotha, mā evaṃ manasākattha; idaṃ pajahatha, idaṃ upasampajja viharathā’ti. Atha kho, sāriputta, tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tatra sudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti—yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsanti. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosī”ti.

“Ko pana, bhante, hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī”ti?

“Bhagavā ca, sāriputta, kakusandho bhagavā ca koṇāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ. Bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, paññattaṃ sāvakānaṃ sikkhāpadaṃ, uddiṭṭhaṃ pātimokkhaṃ. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Seyyathāpi, sāriputta, nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni, tāni vāto na vikirati na vidhamati na viddhaṃseti. Taṃ kissa hetu? Yathā taṃ suttena susaṅgahitattā. Evameva kho, sāriputta, tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca koṇāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosī”ti.

Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca— “etassa, bhagavā, kālo. Etassa, sugata, kālo.

VAR: paññapeyya → paññāpeyya (bj, s1-3, pts1)

Yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya, uddiseyya pātimokkhaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikan”ti.

“Āgamehi tvaṃ, sāriputta. Āgamehi tvaṃ, sāriputta. Tathāgatova tattha kālaṃ jānissati.

VAR: uddisati → na uddisati (bj)

Na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti. Yato ca kho, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti yāva na saṃgho rattaññumahattaṃ patto hoti. Yato ca kho, sāriputta, saṃgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, yāva na saṃgho vepullamahattaṃ patto hoti. Yato ca kho, sāriputta, saṃgho vepullamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, yāva na saṃgho lābhaggamahattaṃ patto hoti. Yato ca kho, sāriputta, saṃgho lābhaggamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. Na tāva, sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, yāva na saṃgho bāhusaccamahattaṃ patto hoti. Yato ca kho, sāriputta, saṃgho bāhusaccamahattaṃ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṃghe pātubhavanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya.

Nirabbudo hi, sāriputta, bhikkhusaṃgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti.


Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi— “āciṇṇaṃ kho panetaṃ, ānanda, tathāgatānaṃ yehi nimantitā vassaṃ vasanti, na te anapaloketvā janapadacārikaṃ pakkamanti. Āyāmānanda, verañjaṃ brāhmaṇaṃ apalokessāmā”ti.

“Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca—

VAR: vassaṃvuṭṭhā → vassaṃ vutthā (bj, s1-3, pts1, mr)

“nimantitamha tayā, brāhmaṇa, vassaṃvuṭṭhā, apalokema taṃ, “icchāma mayaṃ janapadacārikaṃ pakkamitun”ti.

“Saccaṃ, bho gotama, nimantitattha mayā vassaṃvuṭṭhā; api ca yo deyyadhammo so na dinno. Tañca kho no asantaṃ, nopi adātukamyatā, taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā”ti.

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi— “kālo, bho gotama, niṭṭhitaṃ bhattan”ti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena.

VAR: onītapattapāṇiṃ → oṇīta­patta­pāṇiṃ (mr)

Atha kho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi, ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami; upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti.

Verañjabhāṇavāro niṭṭhito.


Paṭha­ma­pā­rāji­ka­sikkhā­pada

1. Sudinna­bhā­ṇavāra

VAR: kalandagāmo nāma atthi → kalandagāmo nāma hoti (bj) | kalandagāmo hoti (s1-3) | kalandakagāmo nāma hoti (pts1)

Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasa kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi— “yannūnāhampi dhammaṃ suṇeyyan”ti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi.

Ekamantaṃ nisinnassa kho sudinnassa kalan­da­puttassa etadahosi— “yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan”ti.

Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho sudinno kalandaputto acira­vuṭṭhi­tāya parisāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca—

“yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā”ti.

“Anuññātosi pana tvaṃ, sudinna, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā”ti?

“Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā”ti.

“Na kho, sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī”ti.

“Sohaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā”ti.

Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca—

VAR: ammatātā → amma tāta (bj, s1-3, pts1)

“ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā”ti.

Evaṃ vutte, sudinnassa kalan­da­puttassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā”ti.

Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca— “ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā”ti. Dutiyampi kho sudinnassa kalan­da­puttassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā”ti.

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca— “ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta­pari­puṇṇaṃ ekanta­pari­suddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā”ti. Tatiyampi kho sudinnassa kalan­da­puttassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā”ti.

Atha kho sudinno kalandaputto—“na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā”ti, tattheva anantarahitāya bhūmiyā nipajji— “idheva me maraṇaṃ bhavissati pabbajjā vā”ti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji.

Atha kho sudinnassa kalan­da­puttassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā”ti. Evaṃ vutte, sudinno kalandaputto tuṇhī ahosi.

Dutiyampi kho … pe …tatiyampi kho sudinnassa kalan­da­puttassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā”ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

Atha kho sudinnassa kalan­da­puttassa sahāyakā yena sudinno kalandaputto tenu­pasaṅka­miṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya. Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā”ti. Evaṃ vutte, sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho … pe … tatiyampi kho sudinnassa kalan­da­puttassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ— “tvaṃ khosi, samma sudinna … pe … tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

Atha kho sudinnassa kalan­da­puttassa sahāyakā yena sudinnassa kalan­da­puttassa mātāpitaro tenu­pasaṅka­miṃsu; upasaṅkamitvā sudinnassa kalan­da­puttassa mātāpitaro etadavocuṃ— “ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno—‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā”ti.

“Anujānāma, tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā”ti.

Atha kho sudinnassa kalan­da­puttassa sahāyakā yena sudinno kalandaputto tenu­pasaṅka­miṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ— “uṭṭhehi, samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā”ti.

Atha kho sudinno kalandaputto— “anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā”ti, haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca—

VAR: anuññāto → anuññātomhi (bj, s1-3)

“anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā”ti.

Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirū­pasam­panno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati, āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko, aññataraṃ vajjigāmaṃ upanissāya viharati.

Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi— “etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūta­jāta­rūpa­rajatā pahūta­vit­tūpaka­raṇā pahūta­dhana­dhaññā. Yannūnāhaṃ ñātī upanissāya vihareyyaṃ.

VAR: maṃ → ñātakāpi maṃ (s1-3)

Ñātī maṃ nissāya dānāni dassanti puññāni karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na kilamissāmī”ti.

Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā patta­cīvara­mādāya yena vesālī tena pakkāmi. Anupubbena yena vesālī tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭā­gāra­sālāyaṃ. Assosuṃ kho āyasmato sudinnassa ñātakā— “sudinno kira kalandaputto vesāliṃ anuppatto”ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami.

VAR: chaḍḍetukāmā → chaṭṭetukāmā (mr)

Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca— “sace taṃ, bhagini, ­chaḍḍa­nīya­dhammaṃ, idha me patte ākirā”ti.

Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca— “yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto”ti.

“Sace, je, tvaṃ saccaṃ bhaṇasi, adāsiṃ taṃ karomī”ti.

VAR: kuṭṭamūlaṃ → kuḍḍamūlaṃ (bj, s1-3, pts1)

Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjati. Pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjantaṃ. Disvāna yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca— “atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ pari­bhuñjis­sasi. Nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabban”ti?

VAR: Agamimha → agamamhā (s1-3, pts1, mr)

“Agamimha kho te, gahapati, gehaṃ. Tatāyaṃ ābhidosiko kummāso”ti.

Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca— “ehi, tāta sudinna, gharaṃ gamissāmā”ti.

Atha kho āyasmā sudinno yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca— “bhuñja, tāta sudinnā”ti.

“Alaṃ, gahapati, kataṃ me ajja bhattakiccan”ti.

“Adhivāsehi, tāta sudinna, svātanāya bhattan”ti.

Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

VAR: opuñjāpetvā → opuñchāpetvā (bj, s1-3)

Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena pathaviṃ opuñjāpetvā dve puñje kārāpesi—ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ, orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati; pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭic­chādā­petvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇa­duti­yikaṃ āmantesi— “tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā”ti.

“Evaṃ, ayye”ti, kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

Atha kho āyasmā sudinno pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca— “idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī”ti.

“Tāta, na ussahāmi na visahāmi,

abhirato ahaṃ brahmacariyaṃ carāmī”ti. Dutiyampi kho … pe … tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca— “idaṃ te, tāta sudinna, mātu mattikaṃ, itthikāya itthidhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī”ti. “Vadeyyāma kho taṃ, gahapati, sace tvaṃ nātikaḍ­ḍhey­yāsī”ti.

“Vadehi, tāta sudinnā”ti.

VAR: opātehi → osādehi (bj, s1-3) | otārehi (pts1)

“Tena hi tvaṃ, gahapati, mahante mahante sāṇipasibbake kārāpetvā hirañ­ña­suvaṇ­ṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote opātehi. Taṃ kissa hetu? Yañhi te, gahapati, bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatī”ti.

Evaṃ vutte, āyasmato sudinnassa pitā anattamano ahosi— “kathañhi nāma putto sudinno evaṃ vakkhatī”ti.

Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇa­duti­yikaṃ āmantesi—

VAR: manāpā ca → tvampi yāca (bj)

“tena hi, vadhu, tvaṃ piyā ca manāpā ca. Appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā”ti.

Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca— “kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī”ti?

“Na kho ahaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmī”ti.

Atha kho āyasmato sudinnassa purāṇadutiyikā— “ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratī”ti, “tattheva mucchitā papatā.

Atha kho āyasmā sudinno pitaraṃ etadavoca— “sace, gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhayitthā”ti.

“Bhuñja, tāta sudinnā”ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onīta­patta­pāṇiṃ etadavoca— “idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūta­jāta­rūpa­rajataṃ pahūta­vit­tūpaka­ra­ṇaṃ pahūta­dhana­dhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī”ti.

“Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī”ti.

Dutiyampi kho … pe … tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca—

VAR: pahūta­dhana­dhaññaṃ → pahūta­dhana­dhaññaṃ ( … pe … carāmīti)

“idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūta­jāta­rūpa­rajataṃ pahūta­vit­tūpaka­ra­ṇaṃ pahūta­dhana­dhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi— mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesun”ti.

“Etaṃ kho me, amma, sakkā kātun”ti.

“Kahaṃ pana, tāta sudinna, etarahi viharasī”ti?

“Mahāvane, ammā”ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇa­duti­yikaṃ āmantesi— “tena hi, vadhu, yadā utunī ahosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī”ti.

“Evaṃ, ayye”ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva utunī ahosi, pupphaṃsā uppajji. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca—“utunīmhi, ayye, pupphaṃ me uppannan”ti.

“Tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā”ti.

“Evaṃ, ayye”ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇa­duti­yikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca— “idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūta­jāta­rūpa­rajataṃ pahūta­vit­tūpaka­ra­ṇaṃ pahūta­dhana­dhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī”ti.

“Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī”ti.

Dutiyampi kho … pe … tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca— “idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūta­jāta­rūpa­rajataṃ pahūta­vit­tūpaka­ra­ṇaṃ pahūta­dhana­dhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi— mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesun”ti.

“Etaṃ kho me, amma, sakkā kātun”ti, purāṇa­duti­yikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā apaññatte sikkhāpade anādīnavadasso purāṇa­duti­yikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.

Bhummā devā sad­da­manus­sā­vesuṃ— “nirabbudo vata bho bhikkhusaṃgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito”ti.

VAR: cātumahārājikā → cātum­mahārā­jikā (bj, s1-3)

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā sad­da­manus­sā­vesuṃ … pe … tāvatiṃsā devā … yāmā devā … tusitā devā … nimmānaratī devā … para­nimmita­vasavattī devā … brahmakāyikā devā sad­da­manus­sā­vesuṃ— “nirabbudo vata bho bhikkhusaṃgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito”ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggacchi.

Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa pari­pāka­man­vāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa bījakoti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇa­duti­yikāya bījakamātāti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.

Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro— “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun”ti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍup­paṇḍuka­jāto dhama­ni­san­tha­ta­gatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.

Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ— “pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā ahosi pīṇindriyo pasan­na­mukha­vaṇṇo vippa­sanna­chavi­vaṇṇo; so dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍup­paṇḍuka­jāto dhama­ni­san­tha­ta­gatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. Kacci no tvaṃ, āvuso sudinna, anabhirato brahmacariyaṃ carasī”ti?

“Na kho ahaṃ, āvuso, anabhirato brahmacariyaṃ carāmi. Atthi me pāpakammaṃ kataṃ; purāṇa­duti­yikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso, ahudeva kukkuccaṃ ahu vippaṭisāro— ‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun’”ti.

“Alañhi te, āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā aneka­pariyā­yena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, āvuso, bhagavatā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi. Nanu, āvuso, bhagavatā aneka­pariyā­yena rāgavirāgāya dhammo desito, mada­nim­madanāya pipāsavinayāya ālaya­samug­ghātāya vaṭ­ṭupac­che­dāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito. Nanu, āvuso, bhagavatā aneka­pariyā­yena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāma­pari­ḷāhā­naṃ vūpasamo akkhāto. Netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasan­nā­nañ­ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā”ti.

Atha kho te bhikkhū āyasmantaṃ sudinnaṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi— “saccaṃ kira tvaṃ, sudinna, purāṇa­duti­yikāya methunaṃ dhammaṃ paṭisevī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā—

VAR: ananucchavikaṃ → ananucchaviyaṃ (bj, pts1)

“ananucchavikaṃ, moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu mayā, moghapurisa, aneka­pariyā­yena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā, moghapurisa, aneka­pariyā­yena rāgavirāgāya dhammo desito. Mada­nim­madanāya pipāsavinayāya ālaya­samug­ghātāya vaṭ­ṭupac­che­dāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito. Nanu mayā, moghapurisa, aneka­pariyā­yena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāma­pari­ḷāhā­naṃ vūpasamo akkhāto.

VAR: āsivisassa → āsīvisassa (bj, s1-3, pts1)

Varaṃ te, moghapurisa, āsivisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ­dvaya­samā­pattiṃ samāpajjissasi, bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa, appasan­nā­nañ­ceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā”ti.

VAR: asantuṭṭhitāya → asantuṭṭhatāya (s1-3)VAR: vīriyā­rambhassa → viriyā­rambhassa (bj, s1, pts1) | vīri­yārab­bhassa (mr)

Atha kho bhagavā āyasmantaṃ sudinnaṃ aneka­pariyā­yena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā aneka­pariyā­yena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyā­rambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanuc­chavi­kaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi—

VAR: paññapessāmi → paññāpessāmi (bj, s1-3, pts1)

“tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃgha­suṭṭhu­tāya, saṃ­ghaphāsu­tāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭha­dham­mikā­naṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, sad­dhammaṭ­ṭhitiyā, vina­yā­nugga­hāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Sudinna­bhā­ṇavāro niṭṭhito.

2. Makkaṭīvatthu

Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Atha kho so bhikkhu pubbaṇ­ha­samayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi.

Tena kho pana samayena sambahulā bhikkhū senāsa­na­cārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenu­pasaṅka­miṃsu. Addasa kho sā makkaṭī te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi cheppampi cālesi, kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi— “nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī”ti. Ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī taṃ piṇḍapātaṃ bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.

Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ— “nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; kissa tvaṃ, āvuso, makkaṭiyā methunaṃ dhammaṃ paṭisevasī”ti?

“Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; tañca kho manussitthiyā, no tiracchā­na­gatāyā”ti.

“Nanu, āvuso, tatheva taṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, āvuso, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā aneka­pariyā­yena virāgāya dhammo desito, no sarāgāya … pe … kāma­pari­ḷāhā­naṃ vūpasamo akkhāto. Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasan­nā­nañ­ceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā”ti.

Atha kho te bhikkhū taṃ bhikkhuṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi—

“saccaṃ kira tvaṃ, bhikkhu, makkaṭiyā methunaṃ dhammaṃ paṭisevī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā— “ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu mayā, moghapurisa, aneka­pariyā­yena virāgāya dhammo desito, no sarāgāya … pe … kāma­pari­ḷāhā­naṃ vūpasamo akkhāto. Varaṃ te, moghapurisa, āsivisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ; na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ­dvaya­samā­pattiṃ samāpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe …

evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchā­na­gatā­yapi, pārājiko hoti asaṃvāso”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Makkaṭīvatthu niṭṭhitaṃ.

3. San­tha­ta­bhā­ṇavāra

Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nhāyiṃsu. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā ayoniso manasi karitvā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Te aparena samayena ñātib­yasa­nenapi phuṭṭhā bhogab­yasa­nenapi phuṭṭhā rogab­yasa­nenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti—

“na mayaṃ, bhante ānanda, buddhagarahino na dhammagarahino na saṃghagarahino; attagarahino mayaṃ, bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ.

VAR: cepi → idānipi ce (s1-3)

Idāni cepi mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ, idānipi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubba­rattā­pa­ra­rattaṃ bodhi­pak­khi­kā­naṃ dhammānaṃ bhāva­nā­nuyoga­manu­yuttā vihareyyāma. Sādhu, bhante ānanda, bhagavato etamatthaṃ ārocehī”ti.

“Evamāvuso”ti kho āyasmā ānando vesālikānaṃ vajji­putta­kā­naṃ paṭissuṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi.

“Aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajji­putta­kā­naṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā”ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—

VAR: bhikkhave → yo pana bhikkhave bhikkhu (bj, pts1) yo kho bhikkhave bhikkhu (s1-3)

“yo, bhikkhave, sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati so āgato na upasam­pā­detabbo.

VAR: ca kho, bhikkhave → yo ca kho bhikkhave bhikkhu (bj, s1-3)

Yo ca kho, bhikkhave, sikkhaṃ paccakkhāya dubbalyaṃ āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasam­pā­detabbo.

Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: apaccakkhāya → appaccakkhāya (s2, s3)

“Yo pana bhikkhu bhikkhūnaṃ sikkhā­sājīva­samā­panno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchā­na­gatā­yapi, pārājiko hoti asaṃvāso”ti. (1:1)

Yo panāti yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā. Eso vuccati “yo panā”ti.

Bhikkhūti bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinna­paṭa­dha­roti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhūti bhikkhu, tīhi saraṇagamanehi upasampannoti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṃghena ñatti­catut­thena kammena akuppena ṭhānārahena upasampannoti bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṃghena ñatti­catut­thena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sikkhāti tisso sikkhā— tisso sikkhā— adhisīlasikkhā, adhi­citta­sikkhā, adhipañ­ñā­sikkhā. Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhāti.

Sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati, tena vuccati sājīva­samā­pan­noti.

Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti atthi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā; atthi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā.

Kathañca, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā. Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthi­ya­sāvaka­bhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakya­put­ti­ya­bhāvaṃ patthayamāno— “yannūnāhaṃ buddhaṃ paccakkheyyan”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “yannūnāhaṃ dhammaṃ paccakkheyyan”ti vadati viññāpeti … pe … “yannūnāhaṃ saṃghaṃ … yannūnāhaṃ sikkhaṃ … yannūnāhaṃ vinayaṃ … yannūnāhaṃ pātimokkhaṃ … yannūnāhaṃ uddesaṃ … yannūnāhaṃ upajjhāyaṃ … yannūnāhaṃ ācariyaṃ … yannūnāhaṃ sad­dhi­vihā­ri­kaṃ … yannūnāhaṃ antevāsikaṃ … yannūnāhaṃ samā­nu­paj­jhā­ya­kaṃ … yannūnāhaṃ samā­nā­cari­ya­kaṃ … yannūnāhaṃ sabrahmacāriṃ paccakkheyyan”ti vadati viññāpeti. “Yannūnāhaṃ gihī assan”ti vadati viññāpeti. “Yannūnāhaṃ upāsako assan”ti … “yannūnāhaṃ ārāmiko assan”ti … “yannūnāhaṃ sāmaṇero assan”ti … “yannūnāhaṃ titthiyo assan”ti … “yannūnāhaṃ titthiyasāvako assan”ti … “yannūnāhaṃ assamaṇo assan”ti … I have added two sets of ellipses points that seem to be missing from the Pali of MS.1.92. The missing sets are between “he says and declares: ‘Why don’t I renounce my fellow monks?’” and “he says and declares: ‘Why don’t I become a lay person?’” and between “he says and declares: ‘Why don’t I become a lay person?’” and “‘Why don’t I become a lay follower?’”“yannūnāhaṃ asakyaputtiyo assan”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “yadi panāhaṃ buddhaṃ paccakkheyyan”ti vadati viññāpeti … pe … “yadi panāhaṃ asakyaputtiyo assan”ti vadati viññāpeti … pe … “apāhaṃ buddhaṃ paccakkheyyan”ti vadati viññāpeti … pe … “apāhaṃ asakyaputtiyo assan”ti vadati viññāpeti … pe … “handāhaṃ buddhaṃ paccakkheyyan”ti vadati viññāpeti … pe … “handāhaṃ asakyaputtiyo assan”ti vadati viññāpeti … pe … “hoti me buddhaṃ paccakkheyyan”ti vadati viññāpeti … pe … “hoti me asakyaputtiyo assan”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno “mātaraṃ sarāmī”ti vadati viññāpeti … “pitaraṃ sarāmī”ti vadati viññāpeti … “bhātaraṃ sarāmī”ti vadati viññāpeti … “bhaginiṃ sarāmī”ti vadati viññāpeti … “puttaṃ sarāmī”ti vadati viññāpeti … “dhītaraṃ sarāmī”ti vadati viññāpeti … “pajāpatiṃ sarāmī”ti vadati viññāpeti … “ñātake sarāmī”ti vadati viññāpeti … “mitte sarāmī”ti vadati viññāpeti … “gāmaṃ sarāmī”ti vadati viññāpeti … “nigamaṃ sarāmī”ti vadati viññāpeti … “khettaṃ sarāmī”ti vadati viññāpeti … “vatthuṃ sarāmī”ti vadati viññāpeti … “hiraññaṃ sarāmī”ti vadati viññāpeti … “suvaṇṇaṃ sarāmī”ti vadati viññāpeti … “sippaṃ sarāmī”ti vadati viññāpeti … “pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “mātā me atthi, sā mayā posetabbā”ti vadati viññāpeti … “pitā me atthi, so mayā posetabbo”ti vadati viññāpeti … “bhātā me atthi, so mayā posetabbo”ti vadati viññāpeti … “bhaginī me atthi, sā mayā posetabbā”ti vadati viññāpeti … “putto me atthi, so mayā posetabbo”ti vadati viññāpeti … “dhītā me atthi, sā mayā posetabbā”ti vadati viññāpeti … “pajāpati me atthi, sā mayā posetabbā”ti vadati viññāpeti … “ñātakā me atthi, te mayā posetabbā”ti vadati viññāpeti … “mittā me atthi, te mayā posetabbā”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “mātā me atthi, sā maṃ posessatī”ti vadati viññāpeti … “pitā me atthi, so maṃ posessatī”ti vadati viññāpeti … “bhātā me atthi, so maṃ posessatī”ti vadati viññāpeti … “bhaginī me atthi, sā maṃ posessatī”ti vadati viññāpeti … “putto me atthi, so maṃ posessatī”ti vadati viññāpeti … “dhītā me atthi, sā maṃ posessatī”ti vadati viññāpeti … “pajāpati me atthi, sā maṃ posessatī”ti vadati viññāpeti … “ñātakā me atthi, te maṃ posessantī”ti vadati viññāpeti … “mittā me atthi, te maṃ posessantī”ti vadati viññāpeti … “gāmo me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “nigamo me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “khettaṃ me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “vatthu me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “hiraññaṃ me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “suvaṇṇaṃ me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti … “sippaṃ me atthi, tenāhaṃ jīvissāmī”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno Agihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno “dukkaran”ti vadati viññāpeti … “na sukaran”ti vadati viññāpeti … “duccaran”ti vadati viññāpeti … “na sucaran”ti vadati viññāpeti … “na ussahāmī”ti vadati viññāpeti … “na visahāmī”ti vadati viññāpeti … “na ramāmī”ti vadati viññāpeti … “nābhiramāmī”ti vadati viññāpeti. Evampi kho, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca apaccakkhātā.


Kathañca, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā? Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “buddhaṃ paccakkhāmī”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “dhammaṃ paccakkhāmī”ti vadati viññāpeti … “saṃghaṃ paccakkhāmī”ti vadati viññāpeti … “sikkhaṃ paccakkhāmī”ti vadati viññāpeti … “vinayaṃ paccakkhāmī”ti vadati viññāpeti … “pātimokkhaṃ paccakkhāmī”ti vadati viññāpeti … “uddesaṃ paccakkhāmī”ti vadati viññāpeti … “upajjhāyaṃ paccakkhāmī”ti vadati viññāpeti … “ācariyaṃ paccakkhāmī”ti vadati viññāpeti … “sad­dhi­vihā­ri­kaṃ paccakkhāmī”ti vadati viññāpeti … “antevāsikaṃ paccakkhāmī”ti vadati viññāpeti … “samā­nu­paj­jhā­ya­kaṃ paccakkhāmī”ti vadati viññāpeti … “samā­nā­cari­ya­kaṃ paccakkhāmī”ti vadati viññāpeti … “sabrahmacāriṃ paccakkhāmī”ti vadati viññāpeti … “gihīti maṃ dhārehī”ti vadati viññāpeti … “upāsakoti maṃ dhārehī”ti vadati viññāpeti … “ārāmikoti maṃ dhārehī”ti vadati viññāpeti … “sāmaṇeroti maṃ dhārehī”ti vadati viññāpeti … “titthiyoti maṃ dhārehī”ti vadati viññāpeti … “­titthi­ya­sā­vakoti maṃ dhārehī”ti vadati viññāpeti … “assamaṇoti maṃ dhārehī”ti vadati viññāpeti … “asakya­putti­yoti maṃ dhārehī”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno … pe … asakya­put­ti­ya­bhāvaṃ patthayamāno— “alaṃ me buddhenā”ti vadati viññāpeti … pe … “alaṃ me sabrahmacārīhī”ti vadati viññāpeti. Evampi … pe …

atha vā pana … pe … “kiṃ nu me buddhenā”ti vadati viññāpeti … pe … “kiṃ nu me sabrahmacārīhī”ti vadati viññāpeti …

“na mamattho buddhenā”ti vadati viññāpeti … pe … “na mamattho sabrahmacārīhī”ti vadati viññāpeti …

“sumuttāhaṃ buddhenā”ti vadati viññāpeti … pe … “sumuttāhaṃ sabrahmacārīhī”ti vadati viññāpeti. Evampi, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā.

Yāni vā panaññānipi atthi buddha­ve­vaca­nāni vā dhamma­ve­vaca­nāni vā saṃgha­ve­vaca­nāni vā sikkhā­ve­vaca­nāni vā vinaya­ve­vaca­nāni vā pāti­mokkha­ve­vaca­nāni vā uddesa­ve­vaca­nāni vā upaj­jhā­ya­ve­vaca­nāni vā ācari­ya­ve­vaca­nāni vā sad­dhi­vihā­ri­ka­ve­vaca­nāni vā antevā­si­ka­ve­vaca­nāni vā samā­nu­paj­jhā­ya­ka­ve­vaca­nāni vā samā­nā­cari­ya­ka­ve­vaca­nāni vā sab­rahma­cāri­ve­vaca­nāni vā gihivevacanāni vā upāsa­ka­ve­vaca­nāni vā ārāmi­ka­ve­vaca­nāni vā sāma­ṇera­ve­vaca­nāni vā ­titthi­ya­ve­vaca­nāni vā ­titthi­ya­sāvaka­ve­vaca­nāni vā assama­ṇa­ve­vaca­nāni vā asakya­put­ti­ya­ve­vaca­nāni vā, tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti. Evaṃ kho, bhikkhave, dubbal­yā­vi­kammañ­ceva hoti sikkhā ca paccakkhātā.

Kathañca, bhikkhave, apaccakkhātā hoti sikkhā? Idha, bhikkhave, yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Devatāya santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchā­na­gatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

VAR: milakkhassa → milakkhakassa (s1-3) | milakkhukassa (pts1) | milakkhussa (mr)

Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho, bhikkhave, apaccakkhātā hoti sikkhā.

Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ­d­vayasa­māpatti, eso methunadhammo nāma.

Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphala­mattampi paveseti, eso paṭisevati nāma.

Antamaso tiracchā­na­gatā­yapīti tiracchā­na­ga­titthi­yāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati— “antamaso tiracchā­na­gatā­yapī”ti.

Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīra­bandha­nena jīvituṃ; evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati— “pārājiko hotī”ti.

Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā— eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati— “asaṃvāso”ti.

Tisso itthiyo— manussitthī, amanussitthī, tiracchā­na­gatit­thī. Tayo ubhatob­yañ­janakā— manus­subha­tob­yañ­janako, amanus­subha­tob­yañ­janako, tiracchā­na­ga­tubha­tob­yañ­janako. Tayo paṇḍakā— manussapaṇḍako, amanus­sa­paṇḍako, tiracchā­na­gata­paṇḍako. Tayo purisā— manussapuriso, amanussapuriso, tiracchā­na­gata­puriso.

VAR: paṭisevantassa → patisevantassa (bj)

Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa— vaccamagge, passāvamagge, mukhe. Amanussitthiyā … pe … tiracchā­na­ga­titthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa— vaccamagge, passāvamagge, mukhe. Manus­subha­tob­yañ­jana­kassa … amanus­subha­tob­yañ­jana­kassa … tiracchā­na­ga­tubha­tob­yañ­jana­kassa tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa— vaccamagge, passāvamagge, mukhe. ­Manus­sa­paṇḍa­kassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa— vaccamagge, mukhe. Amanus­sa­paṇḍa­kassa … tiracchā­na­gata­paṇḍa­kassa … ­manus­sa­purisassa … amanus­sa­purisassa … tiracchā­na­gata­purisassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa— vaccamagge, mukhe.

Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ … mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā … tiracchā­na­ga­titthiyā … manus­subha­tob­yañ­jana­kassa … amanus­subha­tob­yañ­jana­kassa … tiracchā­na­ga­tubha­tob­yañ­jana­kassa … vaccamaggaṃ passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite ­manus­sa­paṇḍa­kassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanus­sa­paṇḍa­kassa … tiracchā­na­gata­paṇḍa­kassa … ­manus­sa­purisassa … amanus­sa­purisassa … tiracchā­na­gata­purisassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.

VAR: pavesanaṃ sādiyati → pavisanaṃ sādayati (mr)

That is, he agrees to the sexual intercourse at this point. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā manussitthiṃ jāgarantiṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā amanussitthiṃ … tiracchā­na­ga­titthiṃ … manus­subha­tob­yañ­jana­kaṃ … amanus­subha­tob­yañ­jana­kaṃ … tiracchā­na­ga­tubha­tob­yañ­jana­kaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā tiracchā­na­ga­tubha­tob­yañ­jana­kaṃ jāgarantaṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā ­manus­sa­paṇḍa­kaṃ … amanus­sa­paṇḍa­kaṃ … tiracchā­na­gata­paṇḍa­kaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā tiracchā­na­gata­paṇḍa­kaṃ jāgarantaṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā manussapurisaṃ … amanus­sa­purisaṃ … tiracchā­na­gata­purisaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā tiracchā­na­gata­purisaṃ jāgarantaṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā manussitthiṃ jāgarantiṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā amanussitthiṃ … tiracchā­na­ga­titthiṃ … manus­subha­tob­yañ­jana­kaṃ … amanus­subha­tob­yañ­jana­kaṃ … tiracchā­na­ga­tubha­tob­yañ­jana­kaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā tiracchā­na­ga­tubha­tob­yañ­jana­kaṃ jāgarantaṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … passāvamaggena … mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā ­manus­sa­paṇḍa­kaṃ … amanus­sa­paṇḍa­kaṃ … tiracchā­na­gata­paṇḍa­kaṃ … manussapurisaṃ … amanus­sa­purisaṃ … tiracchā­na­gata­purisaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā tiracchā­na­gata­purisaṃ jāgarantaṃ … suttaṃ … mattaṃ … ummattaṃ … pamattaṃ … mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ … pe … āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena … mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ manussitthiyā jāgarantiyā … suttāya … mattāya … ummattāya … pamattāya … matāya akkhāyitāya … matāya yebhuyyena akkhāyitāya … pe … āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā bhikkhuṃ amanussitthiyā … tiracchā­na­ga­titthiyā … manus­subha­tob­yañ­jana­kassa … amanus­subha­tob­yañ­jana­kassa … tiracchā­na­ga­tubha­tob­yañ­jana­kassa … ­manus­sa­paṇḍa­kassa … amanus­sa­paṇḍa­kassa … tiracchā­na­gata­paṇḍa­kassa … ­manus­sa­purisassa … amanus­sa­purisassa … tiracchā­na­gata­purisassa santike ānetvā aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ tiracchā­na­gata­purisassa jāgarantassa … suttassa … mattassa … ummattassa … pamattassa … matassa akkhāyitassa … matassa yebhuyyena akkhāyitassa … pe … āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ manussitthiyā jāgarantiyā … suttāya … mattāya … ummattāya … pamattāya … matāya akkhāyitāya … matāya yebhuyyena akkhāyitāya … pe … āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ … passāvamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.


Bhik­khu­pac­catthikā bhikkhuṃ amanussitthiyā … tiracchā­na­ga­titthiyā … manus­subha­tob­yañ­jana­kassa … amanus­subha­tob­yañ­jana­kassa … tiracchā­na­ga­tubha­tob­yañ­jana­kassa … ­manus­sa­paṇḍa­kassa … amanus­sa­paṇḍa­kassa … tiracchā­na­gata­paṇḍa­kassa … ­manus­sa­purisassa … amanus­sa­purisassa … tiracchā­na­gata­purisassa santike ānetvā aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa, So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa … pe … na sādiyati, anāpatti.

Bhik­khu­pac­catthikā bhikkhuṃ tiracchā­na­gata­purisassa jāgarantassa … suttassa … mattassa … ummattassa … pamattassa … matassa akkhāyitassa … matassa yebhuyyena akkhāyitassa … pe … āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ … mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa, So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa … pe … na sādiyati, anāpatti.

Yathā ­bhik­khu­pac­catthikā vitthāritā, evaṃ vitthāretabbā.

Rājapaccat­thikā … corapaccat­thikā … dhutta­pac­catthikā … uppala­gan­dhapaccat­thikā. Saṃkhittaṃ.

In Permutations part 1 above magga is translated as “orifice,” here as “private part.” This follows from what appears to be a slightly different usage in the two sections. In the previous section magga refers to the three orifices of the partner that a monk might have sexual intercourse with. In this section magga seems to refer specifically to the genitals and the anus, whether of the partner or the monk, and the mouth would seem to be excluded. The mouth here seems to be represented by the Pali amagga, “non-path” or “non-private part.” This follows from the fact that in the vinaya the anus is regularly called vaccamagga, “the path of feces,” and the genitals passāvamagga, “the path of urine.” The mouth, however, with the curious exception of the previous section, is never called magga. In this interpretation I follow BMC I, p.45.Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.

Bhikkhu sutta­bhik­khumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Bhikkhu sutta­sāma­ṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero sutta­bhik­khumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero sutta­sāma­ṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

Anāpatti— ajānantassa, asādiyantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādi­kammi­kas­sāti.

San­tha­ta­bhā­ṇavāro niṭṭhito.


4. Vinīta­vatthu­uddāna­gāthā

Makkaṭī vajjiputtā ca,
gihī naggo ca titthiyā;
Dāri­kuppala­vaṇṇā ca,
byañjanehipare duve.

Mātā dhītā bhaginī ca,
jāyā ca mudu lambinā;
Dve vaṇā lepacittañca,
dāru­dhīta­likāya ca.

Sundarena saha pañca,
pañca siva­thikaṭ­ṭhikā;
Nāgī yakkhī ca petī ca,
paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto,
sāvatthiyā caturo pare;
Vesāliyā tayo mālā,
supine bhārukacchako.

Supabbā saddhā bhikkhunī,
Sikkhamānā sāmaṇerī ca;
Vesiyā paṇḍako gihī,
Aññamaññaṃ vuḍḍha­pabba­jito migoti.

5. Vinītavatthu

Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (1)


Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Tesaṃ kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti. (2)


Tena kho pana samayena aññataro bhikkhu— “evaṃ me anāpatti bhavissatī”ti— gihiliṅgena methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi— kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (3)


Tena kho pana samayena aññataro bhikkhu— “evaṃ me anāpatti bhavissatī”ti— naggo hutvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (4)


Tena kho pana samayena aññataro bhikkhu— “evaṃ me anāpatti bhavissatī”ti— kusacīraṃ nivāsetvā … vākacīraṃ nivāsetvā … phalakacīraṃ nivāsetvā … kesakambalaṃ nivāsetvā … vālakambalaṃ nivāsetvā … ulūkapakkhikaṃ nivāsetvā … ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (5–‍11)


Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti saṃ­ghā­di­sesassā”ti. (12)


Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭi­baddha­citto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍa­pāta­paṭik­kantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, asādiyantiyā”ti. (13)


Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

VAR: tāniyeva → tāni (bj, s1-3, pts1)VAR: saṅgamituṃ → saṅkamituṃ (bj, s1-3, pts1)

“Anujānāmi, bhikkhave, taññeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhunīhi saṅgamituṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (14)


Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

VAR: tāniyeva → tāni (bj, s1-3, pts1)VAR: saṅgamituṃ → saṅkamituṃ (bj, s1-3, pts1)

“Anujānāmi, bhikkhave, taññeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhūhi saṅgamituṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā tāhi āpattīhi anāpattī”ti. (15)


Tena kho pana samayena aññataro bhikkhu— “evaṃ me anāpatti bhavissatī”ti— mātuyā methunaṃ dhammaṃ paṭisevi … dhītuyā methunaṃ dhammaṃ paṭisevi … bhaginiyā methunaṃ dhammaṃ paṭisevi … tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (16–‍18)


Tena kho pana samayena aññataro bhikkhu purāṇa­duti­yikāya methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (19)


Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (20)


Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (21)


Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅga­jāta­sāmantā vaṇo hoti. So—“evaṃ me anāpatti bhavissatī”ti— aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (22)


Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅga­jāta­sāmantā vaṇo hoti. So—“evaṃ me anāpatti bhavissatī”ti— vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (23)


Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (24)


Tena kho pana samayena aññataro bhikkhu sāratto dāru­dhīta­likāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (25)

VAR: rathikāya → rathiyāya (mr)


Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā itthī—

VAR: muhuttaṃ → itthī taṃ passitvā etadavoca muhuttaṃ (s1-3)

“muhuttaṃ, bhante, āgamehi, vandissāmī”ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. “muhuttaṃ, bhante, āgamehi, vandissāmī”ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi … pe … “sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, sādiyin”ti.

“Anāpatti, bhikkhu, asādiyantassā”ti. (26)


Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca— “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti.

“Alaṃ, bhagini, netaṃ kappatī”ti.

“Ehi, bhante, ahaṃ vāyamissāmi, tvaṃ mā vāyami, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (27)


Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca— “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti.

“Alaṃ, bhagini, netaṃ kappatī”ti.

“Ehi, bhante, tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (28)


Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca— “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti.

“Alaṃ, bhagini, netaṃ kappatī”ti.

“Ehi, bhante, abbhantaraṃ ghaṭṭetvā bahi mocehi … pe … bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (29–‍30)


Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (31)


Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (32)


tasmiṃ methunaṃ dhammaṃ paṭisevi. tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā”ti. (33)


Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (34)


Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (35)


Tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭi­baddha­citto hoti.

VAR: kālaṅkatā → kālakatā (bj, s1-3)

Sā kālaṅkatā susāne chaḍḍitā. Aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sivathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti. (36)


Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi … yakkhiniyā methunaṃ dhammaṃ paṭisevi … petiyā methunaṃ dhammaṃ paṭisevi … paṇḍakassa methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (37–‍40)


Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti.

VAR: vediyāmi → vedayāmi (mr)

So—“nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī”ti— methunaṃ dhammaṃ paṭisevi. … pe … Bhagavato etamatthaṃ ārocesuṃ. “Vediyi vā so, bhikkhave, moghapuriso na vā vediyi, āpatti pārājikassā”ti. (41)


Tena kho pana samayena aññataro bhikkhu— “itthiyā methunaṃ dhammaṃ paṭisevissāmī”ti— chupitamatte vippaṭisārī ahosi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti saṃ­ghā­di­sesassā”ti. (42)


Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Aṅgamaṅgāni, “various bodily parts.” The point seems to be that the wind element caused stiffness throughout the body.Tassa aṅgamaṅgāni vātū­patthad­dhāni honti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. “Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti— rāgena, vaccena, passāvena, vātena, uccāliṅ­ga­pāṇaka­daṭ­ṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno”ti. (43)


Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (44)


Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā … aññatarā kaṭṭhahārikā passitvā … aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (45–‍47)


Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca— “tuyhidaṃ kamman”ti?

“Āma, mayhaṃ kamman”ti.

Tassa kukkuccaṃ ahosi … pe …

“sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, jānāmī”ti.

“ Anāpatti, bhikkhu, ajānantassā”ti. (48)


Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi … pe … “sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, sādiyin”ti.

“Anāpatti, bhikkhu, asādiyantassā”ti. (49)


Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi.

VAR: pavattesi → pavaṭṭesi (bj, s1-3, pts1)

So bhikkhu akkamitvā pavattesi. Tassa kukkuccaṃ ahosi … pe … “sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, sādiyin”ti.

“Anāpatti, bhikkhu, asādiyantassā”ti. (50)


Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭā­gāra­sālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātū­patthad­dhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ āgamaṃsu vihā­ra­pekkhi­kāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā, purisūsabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.

“Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti— rāgena, vaccena, passāvena, vātena, uccāliṅ­ga­pāṇaka­daṭ­ṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno. Anujānāmi, bhikkhave, divā paṭi­sal­lī­yan­tena dvāraṃ saṃvaritvā paṭisallīyitun”ti. (51)

VAR: supinante → supinantena (bj, s1-3, pts1)


Tena kho pana samayena aññataro bhārukacchako bhikkhu supinante purāṇa­duti­yikāya methunaṃ dhammaṃ paṭisevitvā— “assamaṇo ahaṃ, vibbhamissāmī”ti, bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha— “anāpatti, āvuso, supinantenā”ti. (52)

VAR: mudhappasannā → muddhappasannā (bj) | muduppasannā (s1-3) | buddhappasannā (pts1)


Tena kho pana samayena rājagahe supabbā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti— “yā methunaṃ dhammaṃ deti sā aggadānaṃ detī”ti. Sā bhikkhuṃ passitvā etadavoca— “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti.

“Alaṃ, bhagini, netaṃ kappatī”ti.

VAR: ūruntarikāya → ūrantarikāya (bj) | urantarikāya (pts1)

“Ehi, bhante, ūruntarikāya ghaṭṭehi, evaṃ te anāpatti bhavissatī”ti … pe … ehi, bhante, nābhiyaṃ ghaṭṭehi … ehi, bhante, udaravaṭṭiyaṃ ghaṭṭehi … ehi, bhante, upakacchake ghaṭṭehi … ehi, bhante, gīvāyaṃ ghaṭṭehi … ehi, bhante, kaṇṇacchidde ghaṭṭehi … ehi, bhante, kesavaṭṭiyaṃ ghaṭṭehi … ehi, bhante, aṅgu­lanta­rikāya ghaṭṭehi … “ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti saṃ­ghā­di­sesassā”ti. (53–‍61)


Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti— “yā methunaṃ dhammaṃ deti sā aggadānaṃ detī”ti. Sā bhikkhuṃ passitvā etadavoca— “ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti.

“Alaṃ, bhagini, netaṃ kappatī”ti.

“Ehi, bhante, ūruntarikāya ghaṭṭehi … pe … ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī”ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, pārājikassa. Āpatti saṃ­ghā­di­sesassā”ti. (62–‍70)


Tena kho pana samayena vesāliyaṃ ­liccha­vi­kumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ … sikkhamānāya vippaṭipādesuṃ … sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti. (71–‍76)


Tena kho pana samayena vesāliyaṃ ­liccha­vi­kumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ … paṇḍake vippaṭipādesuṃ … gihiniyā vippaṭipādesuṃ. Bhikkhu sādiyi. Bhikkhu nāsetabbo. Bhikkhu na sādiyi. Bhikkhussa anāpatti. (77–‍82)


Tena kho pana samayena vesāliyaṃ ­liccha­vi­kumārakā bhikkhū gahetvā aññamaññaṃ vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti. (83–‍84)


Tena kho pana samayena aññataro vuḍḍha­pabba­jito bhikkhu purāṇa­duti­yikāya dassanaṃ agamāsi. Sā—“ehi, bhante, vibbhamā”ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati.

VAR: ubbhajitvā → ubbhujitvā (bj, s1-3, pts1)

Sā ubbhajitvā aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi … pe … “sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, sādiyin”ti.

“Anāpatti, bhikkhu, asādiyantassā”ti. (85)


Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (86)


Paṭha­ma­pā­rāji­kaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: