pli-tv-bu-vb-ss1

Sukka­vissaṭ­ṭhi­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Sukka­vissaṭ­ṭhi­sikkhā­pada

Ime kho panāyasmanto terasa saṃghādisesā dhammā uddesaṃ āgacchanti.

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍup­paṇḍuka­jāto dhama­ni­san­tha­ta­gatto. Addasa kho āyasmā udāyī āyasmantaṃ seyyasakaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇ­ḍup­paṇḍuka­jātaṃ dhama­ni­san­tha­ta­gattaṃ. Disvāna āyasmantaṃ seyyasakaṃ etadavoca— “kissa tvaṃ, āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍup­paṇḍuka­jāto dhama­ni­san­tha­ta­gatto? Kacci no tvaṃ, āvuso seyyasaka, anabhirato brahmacariyaṃ carasī”ti?

“Evamāvuso”ti.

“Tena hi tvaṃ, āvuso seyyasaka, yāvadatthaṃ bhuñja yāvadatthaṃ supa yāvadatthaṃ nhāya. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā te anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocehī”ti. “Kiṃ nu kho, āvuso, kappati evarūpaṃ kātun”ti?

“Āma, āvuso. Ahampi evaṃ karomī”ti.

Atha kho āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi yāvadatthaṃ nhāyi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocesi. Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasan­na­mukha­vaṇṇo vippa­sanna­chavi­vaṇṇo. Atha kho āyasmato seyyasakassa sahāyakā bhikkhū āyasmantaṃ seyyasakaṃ etadavocuṃ— “pubbe kho tvaṃ, āvuso seyyasaka, kiso ahosi lūkho dubbaṇṇo uppaṇḍup­paṇḍuka­jāto dhama­ni­san­tha­ta­gatto. So dāni tvaṃ etarahi vaṇṇavā pīṇindriyo pasan­na­mukha­vaṇṇo vippa­sanna­chavi­vaṇṇo. Kiṃ nu kho tvaṃ, āvuso seyyasaka, bhesajjaṃ karosī”ti?

“Na kho ahaṃ, āvuso, bhesajjaṃ karomi. Api cāhaṃ yāvadatthaṃ bhuñjāmi yāvadatthaṃ supāmi yāvadatthaṃ nhāyāmi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā me anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocemī”ti. “Kiṃ pana tvaṃ, āvuso seyyasaka, yeneva hatthena saddhādeyyaṃ bhuñjasi teneva hatthena upakkamitvā asuciṃ mocesī”ti?

“Evamāvuso”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatī”ti.

Atha kho te bhikkhū āyasmantaṃ seyyasakaṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ paṭipucchi— “saccaṃ kira tvaṃ, seyyasaka, hatthena upakkamitvā asuciṃ mocesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā— “ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, hatthena upakkamitvā asuciṃ mocessasi. Nanu mayā, moghapurisa, aneka­pariyā­yena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya, anupādānāya dhammo desito no saupādānāya. Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi, visaññogāya dhamme desite saññogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā, moghapurisa, aneka­pariyā­yena rāgavirāgāya dhammo desito, mada­nim­madanāya pipāsavinayāya ālaya­samug­ghātāya vaṭ­ṭupac­che­dāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito? Nanu mayā, moghapurisa, aneka­pariyā­yena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāma­pari­ḷāhā­naṃ vūpasamo akkhāto? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, moghapurisa, appasan­nā­nañ­ceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā”ti. Atha kho bhagavā āyasmantaṃ seyyasakaṃ aneka­pariyā­yena vigarahitvā dubbharatāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: sukkavissaṭṭhi → sukkavisaṭṭhi (bj, s1-3, pts1)

“Sañcetanikā sukkavissaṭṭhi saṃghādiseso”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū paṇīta­bhoja­nāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tesaṃ kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ—‘ sañcetanikā sukkavissaṭṭhi saṃghādiseso’ti. Amhākañca supinantena asuci muccati. Atthi cettha cetanā labbhati. Kacci nu kho mayaṃ saṃghādisesaṃ āpattiṃ āpannā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Atthesā, bhikkhave, cetanā; sā ca kho abbohārikāti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: sukkavissaṭṭhi → sukkavisaṭṭhi (bj, s1-3, pts1)

“Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṃghādiseso”ti. (1:5)

Sañcetanikāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Sukkanti dasa sukkāni— nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ.

Vissaṭṭhīti ṭhānato cāvanā vuccati vissaṭṭhīti.

Aññatra supinantāti ṭhapetvā supinantaṃ.

Saṃghādisesoti Mānattaṃ deti.For the meaning of mānatta see TAP 123.saṃghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbheti; na sambahulā, na ekapuggalo. The point here, which can only be understood from the Pali, is that the word saṅghādisesa (saṅgha + ādisesa) is derived from the fact that only the sangha can do the procedures required when a monastic commits this offense.Tena vuccati—“saṃghādiseso”ti. Tasseva āpatti­nikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati—“saṃghādiseso”ti.

Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhat­ta­bahid­dhā­rūpe moceti, ākāse kaṭiṃ kampento moceti;

rāgūpatthambhe moceti, vaccū­pattham­bhe moceti, passā­vū­pattham­bhe moceti, vātūpatthambhe moceti, uccāliṅ­ga­pāṇaka­daṭṭhū­pattham­bhe moceti;

ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti, vīmaṃsatthāya moceti, davatthāya moceti;

nīlaṃ moceti, pītakaṃ moceti, lohitakaṃ moceti, odātaṃ moceti, takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti, khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti.

Ajjhattarūpeti

VAR: upādinne → upādinna (s1-3, pts1) | upādiṇṇe (mr)

ajjhattaṃ upādinne rūpe.

Bahiddhārūpeti bahiddhā upādinne vā anupādinne vā.

Ajjhat­ta­bahid­dhā­rūpeti tadubhaye.

Ākāse kaṭiṃ kampentoti ākāse vāyamantassa aṅgajātaṃ kammaniyaṃ hoti.

Rāgūpatthambheti rāgena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Vaccū­pattham­bheti vaccena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Passā­vū­pattham­bheti passāvena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Vātūpatthambheti vātena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Uccāliṅ­ga­pāṇaka­daṭṭhū­pattham­bheti uccāliṅ­ga­pāṇaka­daṭ­ṭhena aṅgajātaṃ kammaniyaṃ hoti.

Ārogyatthāyāti arogo bhavissāmi.

Sukhatthāyāti sukhaṃ vedanaṃ uppādessāmi.

Bhesajjatthāyāti bhesajjaṃ bhavissati.

Dānatthāyāti dānaṃ dassāmi.

Puññatthāyāti puññaṃ bhavissati.

Yaññatthāyāti yaññaṃ yajissāmi.

Saggatthāyāti saggaṃ gamissāmi.

Bījatthāyāti bījaṃ bhavissati.

Vīmaṃsatthāyāti nīlaṃ bhavissati, pītakaṃ bhavissati, lohitakaṃ bhavissati, odātaṃ bhavissati, takkavaṇṇaṃ bhavissati, dakavaṇṇaṃ bhavissati, telavaṇṇaṃ bhavissati, khīravaṇṇaṃ bhavissati, dadhivaṇṇaṃ bhavissati, sappivaṇṇaṃ bhavissatīti.

Davatthāyāti khiḍḍādhippāyo.

Ajjhattarūpe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Bahiddhārūpe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ajjhat­ta­bahid­dhā­rūpe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Rāgūpatthambhe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Vaccū­pattham­bhe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Passā­vū­pattham­bhe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Vātūpatthambhe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Uccāliṅ­ga­pāṇaka­daṭṭhū­pattham­bhe ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ārogyatthāya ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sukhatthāya … pe … bhesajjatthāya … dānatthāya … puññatthāya … yaññatthāya … saggatthāya … bījatthāya … vīmaṃsatthāya … davatthāya ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Nīlaṃ ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Suddhikaṃ niṭṭhitaṃ.

Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ārogyatthañca ­bhesaj­jat­thañca … pe … ārogyatthañca dānatthañca … ārogyatthañca puññatthañca … ārogyatthañca yaññatthañca … ārogyatthañca saggatthañca … ārogyatthañca bījatthañca … ārogyatthañca vīmaṃsatthañca … ārogyatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

Sukhatthañca ­bhesaj­jat­thañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sukhatthañca dānatthañca … pe … sukhatthañca puññatthañca … sukhatthañca yaññatthañca … sukhatthañca saggatthañca … sukhatthañca bījatthañca … sukhatthañca vīmaṃsatthañca … sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Bhesaj­jat­thañca dānatthañca … pe … ­bhesaj­jat­thañca puññatthañca … ­bhesaj­jat­thañca yaññatthañca … ­bhesaj­jat­thañca saggatthañca … ­bhesaj­jat­thañca bījatthañca … ­bhesaj­jat­thañca vīmaṃsatthañca … ­bhesaj­jat­thañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Bhesaj­jat­thañca ārogyatthañca … pe … ­bhesaj­jat­thañca sukhatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Dānatthañca puññatthañca … pe … dānatthañca yaññatthañca … dānatthañca saggatthañca … dānatthañca bījatthañca … dānatthañca vīmaṃsatthañca … dānatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dānatthañca ārogyatthañca … pe … dānatthañca sukhatthañca … dānatthañca ­bhesaj­jat­thañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Puññatthañca yaññatthañca … pe … puññatthañca saggatthañca … puññatthañca bījatthañca … puññatthañca vīmaṃsatthañca … puññatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Puññatthañca ārogyatthañca … pe … puññatthañca sukhatthañca … puññatthañca ­bhesaj­jat­thañca … puññatthañca dānatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Yaññatthañca saggatthañca … pe … yaññatthañca bījatthañca … yaññatthañca vīmaṃsatthañca … yaññatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Yaññatthañca ārogyatthañca … pe … yaññatthañca sukhatthañca … yaññatthañca ­bhesaj­jat­thañca … yaññatthañca dānatthañca … yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Saggatthañca bījatthañca … pe … saggatthañca vīmaṃsatthañca … saggatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Saggatthañca ārogyatthañca … pe … saggatthañca sukhatthañca … saggatthañca ­bhesaj­jat­thañca … saggatthañca dānatthañca … saggatthañca puññatthañca … saggatthañca yaññatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Bījatthañca vīmaṃsatthañca … pe … bījatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Bījatthañca ārogyatthañca … pe … bījatthañca sukhatthañca … bījatthañca ­bhesaj­jat­thañca … bījatthañca dānatthañca … bījatthañca puññatthañca … bījatthañca yaññatthañca … bījatthañca saggatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Vīmaṃsatthañca ārogyatthañca … pe … vīmaṃsatthañca sukhatthañca … vīmaṃsatthañca ­bhesaj­jat­thañca … vīmaṃsatthañca dānatthañca … vīmaṃsatthañca puññatthañca … vīmaṃsatthañca yaññatthañca … vīmaṃsatthañca saggatthañca … vīmaṃsatthañca bījatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Davatthañca ārogyatthañca … pe … davatthañca sukhatthañca … davatthañca ­bhesaj­jat­thañca … davatthañca dānatthañca … davatthañca puññatthañca … davatthañca yaññatthañca … davatthañca saggatthañca … davatthañca bījatthañca … davatthañca vīmaṃsatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

Ārogyatthañca sukhatthañca ­bhesaj­jat­thañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakassa khaṇḍacakkaṃ.

Sukhatthañca ­bhesaj­jat­thañca dānatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … sukhatthañca ­bhesaj­jat­thañca davatthañca … pe … sukhatthañca ­bhesaj­jat­thañca ārogyatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakassa baddhacakkaṃ, saṃkhittaṃ.

Vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … vīmaṃsatthañca davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakaṃ niṭṭhitaṃ.

Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ.

Ārogyatthañca sukhatthañca ­bhesaj­jat­thañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Nīlañca lohitakañca … pe … nīlañca odātañca … nīlañca takkavaṇṇañca … nīlañca dakavaṇṇañca … nīlañca telavaṇṇañca … nīlañca khīravaṇṇañca … nīlañca dadhivaṇṇañca … nīlañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Pītakañca odātañca … pe … pītakañca takkavaṇṇañca … pītakañca dakavaṇṇañca … pītakañca telavaṇṇañca … pītakañca khīravaṇṇañca … pītakañca dadhivaṇṇañca … pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Pītakañca nīlañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakassa baddhacakkaṃ.

Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Lohitakañca takkavaṇṇañca … pe … lohitakañca dakavaṇṇañca … lohitakañca telavaṇṇañca … lohitakañca khīravaṇṇañca … lohitakañca dadhivaṇṇañca … lohitakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Lohitakañca nīlañca … pe … lohitakañca pītakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Odātañca takkavaṇṇañca … pe … odātañca dakavaṇṇañca … odātañca telavaṇṇañca … odātañca khīravaṇṇañca … odātañca dadhivaṇṇañca … odātañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Odātañca nīlañca … pe … odātañca pītakañca … odātañca lohitakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Takkavaṇṇañca dakavaṇṇañca … pe … takkavaṇṇañca telavaṇṇañca … takkavaṇṇañca khīravaṇṇañca … takkavaṇṇañca dadhivaṇṇañca … takkavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Takkavaṇṇañca nīlañca … pe … takkavaṇṇañca pītakañca … takkavaṇṇañca lohitakañca … takkavaṇṇañca odātañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Dakavaṇṇañca telavaṇṇañca … pe … dakavaṇṇañca khīravaṇṇañca … dakavaṇṇañca dadhivaṇṇañca … dakavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dakavaṇṇañca nīlañca … pe … dakavaṇṇañca pītakañca … dakavaṇṇañca lohitakañca … dakavaṇṇañca odātañca … dakavaṇṇañca takkavaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Telavaṇṇañca khīravaṇṇañca … pe … telavaṇṇañca dadhivaṇṇañca … telavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Telavaṇṇañca nīlañca … pe … telavaṇṇañca pītakañca … telavaṇṇañca lohitakañca … telavaṇṇañca odātañca … telavaṇṇañca takkavaṇṇañca … telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Khīravaṇṇañca dadhivaṇṇañca … pe … khīravaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Khīravaṇṇañca nīlañca … pe … khīravaṇṇañca pītakañca … khīravaṇṇañca lohitakañca … khīravaṇṇañca odātañca … khīravaṇṇañca takkavaṇṇañca … khīravaṇṇañca dakavaṇṇañca … khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dadhivaṇṇañca nīlañca … pe … dadhivaṇṇañca pītakañca … dadhivaṇṇañca lohitakañca … dadhivaṇṇañca odātañca … dadhivaṇṇañca takkavaṇṇañca … dadhivaṇṇañca dakavaṇṇañca … dadhivaṇṇañca telavaṇṇañca … dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.


Sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sappivaṇṇañca pītakañca … pe … sappivaṇṇañca lohitakañca … sappivaṇṇañca odātañca … sappivaṇṇañca takkavaṇṇañca … sappivaṇṇañca dakavaṇṇañca … sappivaṇṇañca telavaṇṇañca … sappivaṇṇañca khīravaṇṇañca … sappivaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

Nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakassa khaṇḍacakkaṃ.

Pītakañca lohitakañca odātañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … pītakañca lohitakañca sappivaṇṇañca … pe … pītakañca lohitakañca nīlañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakassa baddhacakkaṃ, saṃkhittaṃ.

Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa … pe … dadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Dumūlakaṃ niṭṭhitaṃ.

Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ.

Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

VAR: Ārogyatthañca nīlañca → ārogyatthaṃ nīlaṃ (?)

Ārogyatthañca nīlañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ārogyatthañca sukhatthañca ­bhesaj­jat­thañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

VAR: (Ubhato­vaḍḍha­kaṃ evameva vaḍḍhetabbaṃ.) → () syā1-3 potthakesuVAR: vaḍḍhetabbaṃ → netabbaṃ (bj)

(Ubhato­vaḍḍha­kaṃ evameva vaḍḍhetabbaṃ.)

Ārogyatthañca sukhatthañca ­bhesaj­jat­thañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

VAR: Missakacakkaṃ → ubhato­baddha­missa­ka­cakkaṃ (s1-3)

Missakacakkaṃ niṭṭhitaṃ.

Nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Nīlaṃ mocessāmīti ceteti upakkamati lohitakaṃ … pe … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ.

Pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Pītakaṃ mocessāmīti ceteti upakkamati odātaṃ … pe … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Baddha­cakka­mūlaṃ saṃkhittaṃ.

VAR: () → () s1-3 potthakesu

() Sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Sappivaṇṇaṃ mocessāmīti ceteti upakkamati pītakaṃ … pe … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Kucchicakkaṃ niṭṭhitaṃ.

Pītakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Lohitakaṃ … pe … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ.

Lohitakaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Odātaṃ … pe … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ.

Odātaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Takkavaṇṇaṃ … pe … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ … pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ.

Takkavaṇṇaṃ mocessāmīti ceteti upakkamati odātaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Dakavaṇṇaṃ … pe … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ.

Dakavaṇṇaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Telavaṇṇaṃ … pe … khīravaṇṇaṃ … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ … odātaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.

Telavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Khīravaṇṇaṃ … pe … dadhivaṇṇaṃ … sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ.

Khīravaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Dadhivaṇṇaṃ … pe … sappivaṇṇaṃ … nīlaṃ … pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.

Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Sappivaṇṇaṃ … pe … nīlaṃ … pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.

Sappivaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Nīlaṃ … pe … pītakaṃ … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ.

Nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Pītakaṃ … pe … lohitakaṃ … odātaṃ … takkavaṇṇaṃ … dakavaṇṇaṃ … telavaṇṇaṃ … khīravaṇṇaṃ … dadhivaṇṇaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati, āpatti saṃ­ghā­di­sesassa.

Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ.
Piṭṭhicakkaṃ niṭṭhitaṃ.

Ceteti upakkamati muccati, āpatti saṃ­ghā­di­sesassa.

Ceteti upakkamati na muccati, āpatti thullaccayassa.

Ceteti na upakkamati muccati, anāpatti.

Ceteti na upakkamati na muccati, anāpatti.

Na ceteti upakkamati muccati, anāpatti.

Na ceteti upakkamati na muccati, anāpatti.

Na ceteti na upakkamati muccati, anāpatti.

Na ceteti na upakkamati na muccati, anāpatti.

Anāpatti— supinantena, namoca­nādhip­pāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādi­kammi­kas­sāti.

1.1. Vinīta­vatthu­uddāna­gāthā

Supi­noc­cāra­passāvo,
vitak­kuṇho­da­kena ca;
Bhesajjaṃ kaṇḍuvaṃ maggo,

VAR: jantā­gharupak­kamo → jantāgharaṃ ūru (bj, s1-3)


vatthi ­jantā­gharupak­kamo.

Sāmaṇero ca sutto ca,
ūru muṭṭhinā pīḷayi;
Ākāse thambhaṃ nijjhāyi,
chiddaṃ kaṭṭhena ghaṭṭayi.

Soto udañjalaṃ dhāvaṃ,
pupphāvaliyaṃ pokkharaṃ;

VAR: kaddamusseko → kaddamudako (pts1) | kaddamoseko (?)


Usseko, which I take to be related to seka, perhaps via the prefix ud. Vālikā kaddamusseko,
saya­naṅ­guṭṭha­kena cāti.

1.2. Vinītavatthu

Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, supinantenā”ti. (1)


Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “kiṃcitto tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, mocanādhippāyo”ti.

“Anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (2)


Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (3)


Tena kho pana samayena aññatarassa bhikkhuno kāmavitakkaṃ vitakkentassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, vitakkentassā”ti. (4)


Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “kiṃcitto tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, mocanādhippāyo”ti.

“Anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (5)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa uṇhodakena nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (6)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa uṇhodakena nhāyantassa asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (7)


Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti.

VAR: Bhesajjena → tassa bhesajjena (?)

Bhesajjena ālimpentassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (8)


Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti.

VAR: Moca­nādhip­pāyassa → tassa moca­nādhip­pāyassa (s1-3)

Moca­nādhip­pāyassa bhesajjena ālimpentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (9–‍10)


Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍuvantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (11)

VAR: kaṇḍuvantassa → kaṇḍūvantassa (bj)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa aṇḍaṃ kaṇḍuvantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (12–‍13)


Tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (14)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa maggaṃ gacchantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (15–‍16)


Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (17)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa vatthiṃ gahetvā passāvaṃ karontassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (18–‍19)


Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiṃ tāpentassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (20)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa jantāghare udaravaṭṭiṃ tāpentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (21–‍22)


Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa piṭṭhi­pari­kammaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (23)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa jantāghare upajjhāyassa piṭṭhi­pari­kammaṃ karontassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (24–‍25)


Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāpentassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (26)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa ūruṃ ghaṭṭāpentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (27–‍28)


Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraṃ sāmaṇeraṃ etadavoca— “ehi me tvaṃ, āvuso sāmaṇera, aṅgajātaṃ gaṇhāhī”ti. So tassa aṅgajātaṃ aggahesi. Tasseva asuci mucci. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (29)


Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaṃ aggahesi. Tasseva asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (30)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa ūrūhi aṅgajātaṃ pīḷentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (31–‍32)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (33–‍34)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa ākāse kaṭiṃ kampentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (35–‍36)


Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (37)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa kāyaṃ thambhentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (38–‍39)


Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa. Na ca, bhikkhave, sārattena mātugāmassa aṅgajātaṃ upanij­jhāyi­tabbaṃ. Yo upanijjhāyeyya, āpatti dukkaṭassā”ti. (40)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa tāḷacchiddaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (41–‍42)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (43–‍44)


Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (45)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa paṭisote nhāyantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (46–‍47)


Tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (48)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa udañjalaṃ kīḷantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (49–‍50)


Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (51)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa udake dhāvantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (52–‍53)

VAR: pupphāvaliyaṃ → pupphāvaḷiyaṃ (s1-3, pts1, mr)


Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (54)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa pupphāvaliyaṃ kīḷantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (55–‍56)


Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (57)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa pokkharavane dhāvantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (58–‍59)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa vālikaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (60–‍61)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa kaddamaṃ aṅgajātaṃ pavesentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (62–‍63)


Tena kho pana samayena aññatarassa bhikkhuno udakena aṅgajātaṃ osiñcantassa asuci mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, namoca­nādhip­pāyassā”ti. (64)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (65–‍66)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa sayane aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (67–‍68)


Tena kho pana samayena aññatarassa bhikkhuno moca­nādhip­pāyassa aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci … pe … asuci na mucci. Tassa kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (69–‍70)


Sukka­vissaṭ­ṭhi­sikkhā­padaṃ niṭṭhitaṃ paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: