pli-tv-bu-vb-ss11

Bhedā­nu­vatta­ka­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Bhedā­nu­vatta­ka­sikkhā­pada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Tena kho pana samayena devadatto saṃghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaṃsu— “adhammavādī devadatto, avinayavādī devadatto. Kathañhi nāma devadatto saṃghabhedāya parakkamissati cakkabhedāyā”ti.

VAR: kokāliko → kokāliko ca (bj)VAR: samuddadatto → samuddadatto ca (bj)

Evaṃ vutte, kokāliko kaṭa­modaka­tissako khaṇḍadeviyā putto samuddadatto te bhikkhū etadavocuṃ— “māyasmanto evaṃ avacuttha. Dhammavādī devadatto, vinayavādī devadatto. Amhākañca devadatto chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū devadattassa saṃghabhedāya parakka­man­tassa anuvattakā bhavissanti vaggavādakā”ti.

Atha kho te bhikkhū te anuvattake bhikkhū aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, bhikkhū devadattassa saṃghabhedāya parakka­man­tassa anuvattakā honti vaggavādakā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā devadattassa saṃghabhedāya parakka­man­tassa anuvattakā bhavissanti vaggavādakā. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā. Te evaṃ vadeyyuṃ— ‘māyasmanto etaṃ bhikkhuṃ kiñci avacuttha. Dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu. Amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatī’ti, te bhikkhū bhikkhūhi evamassu vacanīyā—

VAR: māyasmanto → mā āyasmanto (bj, s1-3)

‘māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī,

VAR: mā­yasman­tānampi → mā āyasmantānampi (bj, s1-3) | māyasmantānaṃ pi (pts1)

­mā­yasman­tānampi saṃghabhedo ruccittha, ­same­tā­yasman­tānaṃ saṃghena, ­samaggo hi saṃgho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ sama­nubhā­si­tabbā tassa paṭinissaggāya. Yāvatatiyañce sama­nubhā­si­yamānā taṃ paṭi­nissaj­jey­yuṃ, iccetaṃ kusalaṃ, no ce paṭi­nissaj­jey­yuṃ, saṃghādiseso”ti. (11:15)

Tasseva kho panāti tassa saṃgha­bheda­kassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

Anuvattakāti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṃ vadeyyuṃ— “māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatī”ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti

aññehi bhikkhūhi. Ye passanti ye suṇanti tehi vattabbā— “māyasmanto evaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. ­Mā­yasman­tānampi saṃghabhedo ruccittha. Same­tā­yasman­tānaṃ saṃghena. Samaggo hi saṃgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭi­nissaj­janti, iccetaṃ kusalaṃ; no ce paṭi­nissaj­janti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa.

Te bhikkhū saṃgha­majjhampi ākaḍḍhitvā vattabbā— “māyasmanto evaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. ­Mā­yasman­tānampi saṃghabhedo ruccittha. Same­tā­yasman­tānaṃ saṃghena. Samaggo hi saṃgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭi­nissaj­janti, iccetaṃ kusalaṃ; no ce paṭi­nissaj­janti, āpatti dukkaṭassa.

Te bhikkhū sama­nubhā­si­tabbā.

“Evañca pana, bhikkhave, sama­nubhā­si­tabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

‘Suṇātu me, bhante, saṃgho. Itthannāmo ca itthanāmo ca bhikkhū itthannāmassa bhikkhuno saṃghabhedāya parakka­man­tassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭi­nissaj­janti. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Suṇātu me, bhante, saṃgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṃghabhedāya parakka­man­tassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭi­nissaj­janti. Saṃgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi … pe … tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṃghabhedāya parakka­man­tassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭi­nissaj­janti. Saṃgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Samanubhaṭṭhā saṃghena itthannāmo ca itthannāmo ca bhikkhū tassa vatthussa paṭinissaggāya. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.


Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kamma­vācā­pari­yosāne āpatti saṃ­ghā­di­sesassa. Saṃghādisesaṃ ajjhā­pajjan­tānaṃ ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippas­sam­bhanti. Dve tayo ekato sama­nubhā­si­tabbā, taduttari na sama­nubhā­si­tabbā.


Saṃghādisesoti … pe … tenapi vuccati “saṃghādiseso”ti.

VAR: dhamma­kamma­saññī → dhamma­kamma­saññino (si)

Dhammakamme dhamma­kamma­saññī na paṭi­nissaj­janti, āpatti saṃ­ghā­di­sesassa.

Dhammakamme vematikā na paṭi­nissaj­janti, āpatti saṃ­ghā­di­sesassa.

Dhammakamme adhamma­kamma­saññī na paṭi­nissaj­janti, āpatti saṃ­ghā­di­sesassa.

Adhammakamme dhamma­kamma­saññī, āpatti dukkaṭassa.

Adhammakamme vematikā, āpatti dukkaṭassa.

Adhammakamme adhamma­kamma­saññī, āpatti dukkaṭassa.

Anāpatti— asama­nu­bhāsan­tā­naṃ, paṭi­nissaj­jan­tānaṃ, ummattakānaṃ, khittacittānaṃ, vedanāṭṭānaṃ, ādi­kammi­kā­nanti.


Bhedā­nu­vatta­ka­sikkhā­padaṃ niṭṭhitaṃ ekādasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: