pli-tv-bu-vb-ss2

Kāyasaṃ­sagga­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Kāyasaṃ­sagga­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhegabbho, saman­tā­pariyā­gāro, supaññattaṃ mañcapīṭhaṃ bhisi­bibbo­hanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

Aññataropi brāhmaṇo sapajāpatiko yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitun”ti.

“Tena hi, brāhmaṇa, pekkhassū”ti,

VAR: avāpuraṇaṃ → apāpuraṇaṃ (s1-3, pts1)

avāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā vihāraṃ pāvisi. Sopi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇī tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyī ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā agamāsi.

Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi— “uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī”ti.

Evaṃ vutte, sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca— “kuto tassa uḷārattatā. Yatheva me tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo udāyī aṅgamaṅgāni parāmasī”ti.

Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti— “alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Na hi sakkā kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ.

VAR: Sace → sace hi (s1-3)VAR: kuladhītaro → kuladhītayo (bj) | kuladhītāyo (si, s1-3, pts1)

Sace kulitthiyo kuladhītaro kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ, tāpi samaṇā sakyaputtiyā dūseyyun”ti.

Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi—

“saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā— “ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi. Nanu mayā, moghapurisa, aneka­pariyā­yena virāgāya dhammo desito no sarāgāya … pe … kāma­pari­ḷāhā­naṃ vūpasamo akkhāto. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: veṇiggāhaṃ → veṇigāhaṃ (bj, s1-3, pts1)VAR: hatthaggāhaṃ → hatthagāhaṃ (bj, s1-3, pts1)

“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṃghādiseso”ti. (2:6)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma I have rendered otiṇṇo vipariṇatena cittena with the single word “lustful.” This means that the definition for vipariṇataṃ is missing from my translation. Here is the Pali, followed by a translation: Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ. Mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti; “distorted: a mind with desire is distorted, a mind with anger is distorted, a confused mind is distorted. But in this case ‘distorted’ refers to a mind with desire.” sāratto apekkhavā paṭi­baddha­citto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ. Mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthī, na yakkhī na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaṃ upādāya yāva agganakhā.

Veṇī nāma suddhakesā vā, suttamissā vā, mālāmissā vā, hiraññamissā vā, suvaṇṇamissā vā, muttāmissā vā, maṇimissā vā.

Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.

Āmasanā, parāmasanā, omasanā, ummasanā, olaṅghanā, ullaṅghanā, ākaḍḍhanā, patikaḍḍhanā, abhiniggaṇhanā, abhinippīḷanā, gahaṇaṃ, chupanaṃ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca sañcopanā.

Omasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaṃ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaṃ uccāraṇā.

Ākaḍḍhanā nāma

VAR: āviñchanā → āviñjanā (s1-3, pts1)

āviñchanā.

Patikaḍḍhanā nāma patippaṇāmanā.

Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaṃ nāma gahitamattaṃ.

Chupanaṃ nāma phuṭṭhamattaṃ.


Saṃghādisesoti … pe … tenapi vuccati “saṃghādiseso”ti.

Itthī ca hoti itthisaññī sāratto ca bhikkhu ca. Naṃ itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, āpatti saṃ­ghā­di­sesassa.

Itthī ca hoti vematiko sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa.


Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa.

Paṇḍako ca hoti vematiko sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Paṇḍako ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Paṇḍako ca hoti tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Paṇḍako ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.


Puriso ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Puriso ca hoti vematiko … pe … puriso ca hoti tiracchā­na­gata­saññī … puriso ca hoti itthisaññī … puriso ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.


Tiracchānagato ca hoti tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ tiracchā­na­gatassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Tiracchānagato ca hoti vematiko … pe … tiracchānagato ca hoti itthisaññī … tiracchānagato ca hoti paṇḍakasaññī … tiracchānagato ca hoti. Purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchā­na­gatassa kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ saṃ­ghādi­sesānaṃ.

Dve itthiyo dvinnaṃ itthīnaṃ vematiko sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññī … pe … purisasaññī … tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.


Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko … pe … purisasaññī … tiracchā­na­gata­saññī … itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.


Dve purisā dvinnaṃ purisānaṃ purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve purisā dvinnaṃ purisānaṃ vematiko … pe … tiracchā­na­gata­saññī … itthisaññī … paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.


Dve tiracchānagatā dvinnaṃ tiracchā­na­gatā­naṃ tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ tiracchā­na­gatā­naṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve tiracchānagatā dvinnaṃ tiracchā­na­gatā­naṃ vematiko … pe … itthisaññī … paṇḍakasaññī … purisasaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ tiracchā­na­gatā­naṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti saṃghādisesena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ vematiko sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Itthī ca paṇḍako ca ubhinnaṃ purisasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.


Itthī ca puriso ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti saṃghādisesena dukkaṭassa.

Itthī ca puriso ca ubhinnaṃ vematiko … pe … paṇḍakasaññī … purisasaññī … tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.


Itthī ca tiracchānagato ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti saṃghādisesena dukkaṭassa.

Itthī ca tiracchānagato ca ubhinnaṃ vematiko … pe … paṇḍakasaññī … purisasaññī … tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.


Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Paṇḍako ca puriso ca ubhinnaṃ vematiko … pe … purisasaññī … tiracchā­na­gata­saññī … itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.


Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko … pe … purisasaññī … tiracchā­na­gata­saññī … itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.


Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Puriso ca tiracchānagato ca ubhinnaṃ vematiko … pe … tiracchā­na­gata­saññī … itthisaññī … paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dumūlakaṃ niṭṭhitaṃ.

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa … pe ….


Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭi­bad­dhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭi­bad­dhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭi­bad­dhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti thullaccayena dukkaṭassa … pe ….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dukkaṭassa …

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

By throwing, dropping, etc.

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….


Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭi­baddhaṃ āmasati, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyapaṭi­baddhaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭi­baddhaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….


Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Bhikkhupeyyālo niṭṭhito.

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṃ­ghā­di­sesassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhi­nig­gaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ saṃ­ghādi­sesānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṃghādisesena dukkaṭassa … pe ….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyena kāyapaṭi­baddhaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyena kāyapaṭi­baddhaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa … pe ….


Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyaṃ āmasati parāmasati … pe … gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa … pe ….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasati parāmasati … pe … gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyapaṭi­bad­dhena kāyapaṭi­baddhaṃ āmasanti parāmasanti … pe … gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….


Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena kāyapaṭi­baddhaṃ āmasati. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭi­baddhaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭi­baddhaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….


Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa … pe ….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ … pe ….

Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṃ­ghā­di­sesassa.

Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa.

Sevanādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Sevanādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti.


Mokkhādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti.

Anāpatti— asañcicca, asatiyā, ajānantassa, asādiyantassa, ummattakassa, khittacittassa,

VAR: vedanāṭṭassa → vedanaṭṭassa (bj, s1-3, pts1)

vedanāṭṭassa, ādi­kammi­kas­sāti.

2.1. Vinīta­vatthu­uddāna­gāthā

Mātā dhītā bhaginī ca,
jāyā yakkhī ca paṇḍako;
Suttā matā tiracchānā,
dāru­dhīta­likāya ca.

Sampīḷe saṅkamo maggo,
rukkho nāvā ca rajju ca;
Daṇḍo pattaṃ paṇāmesi,
vande vāyami nacchupeti.

2.2. Vinītavatthu

Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (1)


Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi … pe … bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (2–‍3)


Tena kho pana samayena aññataro bhikkhu purāṇa­duti­yikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (4)


Tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (5)


Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (6)


Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (7)


Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (8)


Tena kho pana samayena aññataro bhikkhu tiracchā­na­ga­titthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (9)


Tena kho pana samayena aññataro bhikkhu dāru­dhīta­likāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (10)

VAR: ānesuṃ → nesuṃ (bj, s1-3, pts1)


Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampīḷetvā bāhā­param­parāya ānesuṃ. Tassa kukkuccaṃ ahosi … pe … “sādiyi tvaṃ, bhikkhū”ti?

“Nāhaṃ, bhagavā, sādiyin”ti.

“Anāpatti, bhikkhu, asādiyantassā”ti. (11)


Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ saṅkamaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (12)


Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (13)


Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (14)


Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (15)

VAR: āviñchi → āviñji (bj, s1-3, pts1)


Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñchi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (16)

VAR: āviñchi → āviñji (bj, s1-3, pts1)


Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñchi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (17)


Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena paṇāmesi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (18)


Tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (19)


Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (20)

VAR: niṭṭhitaṃ dutiyaṃ → niṭṭhitaṃ (bj, s1-3, pts1)


­Kāyasaṃ­sagga­sikkhā­padaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: