pli-tv-bu-vb-ss4

Attakā­ma­pāri­cari­ya­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Attakā­ma­pāri­cari­ya­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇ­ha­samayaṃ nivāsetvā patta­cīvara­mādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sā itthī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca— “vadeyyātha, bhante, yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvara­piṇḍa­pāta­se­nāsa­na­gilā­nappac­caya­bhesaj­ja­parik­khā­ran”ti.

“Na kho te, bhagini, amhākaṃ dullabhā yadidaṃ cīvara­piṇḍa­pāta­se­nāsa­na­gilā­nappac­caya­bhesaj­ja­parik­khārā. Api ca yo amhākaṃ dullabho taṃ dehī”ti.

“Kiṃ, bhante”ti?

“Methunadhamman”ti.

“Attho, bhante”ti?

“Attho, bhaginī”ti.

“Ehi, bhante”ti, ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami; upasaṅkamitvā— “ko imaṃ vasalaṃ duggandhaṃ āmasissatī”ti,

VAR: niṭṭhubhitvā → nuṭṭhuhitvā (s1-3)

niṭṭhubhitvā pakkāmi.

Atha kho sā itthī ujjhāyati khiyyati vipāceti— “alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī maṃ sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṃ me pāpakaṃ kiṃ me duggandhaṃ, kassāhaṃ kena hāyāmī”ti?

Aññāpi itthiyo ujjhāyanti khiyyanti vipācenti— “alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino … pe … kathañhi nāma samaṇo udāyī imissā sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’ti niṭṭhubhitvā pakkamissati. Kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ, kassāyaṃ kena hāyatī”ti?

Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsissatī”ti.

VAR: Atha kho te bhikkhū āyasmantaṃ udāyiṃ aneka­pariyā­yena vigarahitvā bhagavato → atha kho te bhikkhū bhagavato (sī1, syā1-3, pā1)

Atha kho te bhikkhū āyasmantaṃ udāyiṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi— “saccaṃ kira tvaṃ, udāyi, mātugāmassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā— “ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsissasi. Nanu mayā, moghapurisa, aneka­pariyā­yena virāgāya dhammo desito no sarāgāya … pe … kāma­pari­ḷāhā­naṃ vūpasamo akkhāto? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāseyya— ‘etadaggaṃ, bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunu­pasaṃ­hi­tena’, saṃghādiseso”ti. (4:8)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma I have rendered otiṇṇo vipariṇatena cittena with the single word “lustful.” This means that the definition for vipariṇataṃ is missing from my translation. Here is the Pali, followed by a translation: Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ. Mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti; “distorted: a mind with desire is distorted, a mind with anger is distorted, a confused mind is distorted. But in this case ‘distorted’ refers to a mind with desire.” sāratto apekkhavā paṭi­baddha­citto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇataṃ. Api ca rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. Viññū paṭibalā subhā­sita­dub­bhāsi­taṃ duṭṭhul­lā­duṭṭhul­laṃ ājānituṃ.

I have rendered mātugāmassa santike, “in the presence of a woman,” simply as “woman.” Since woman has already been defined above, this definition falls away in my translation. Here is the Pali of the missing part, followed by a translation: Mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa avidūre.; “in the presence of a woman: near a woman, close to a woman.” Mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ.

Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ.

Yāti

VAR: khattiyī → khattiyā (bj, s1-3) | khatti (si)

khattiyī vā brāhmaṇī vā vessī vā suddī vā.

Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.

Sīlavantanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.

Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.

Etena dhammenāti methuna­dham­mena.

Paricareyyāti abhirameyya.

Methunu­pasaṃ­hi­tenāti methuna­dhammap­paṭi­saṃ­yuttena.

Saṃghādisesoti … pe … tenapi vuccati “saṃghādiseso”ti.

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti saṃ­ghā­di­sesassa.

Itthī ca hoti vematiko … pe … paṇḍakasaññī … purisasaññī … tiracchā­na­gata­saññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.


Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

Paṇḍako ca hoti vematiko … pe … purisasaññī … tiracchā­na­gata­saññī … itthisaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.


Puriso ca hoti … pe … tiracchānagato ca hoti tiracchā­na­gata­saññī … pe … MS has missed out the ellipses points between vematiko and itthisaññī, that is, between “but he is unsure of it” and “but he perceives it as a woman.”vematiko itthisaññī … paṇḍakasaññī … purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchā­na­gatassa santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.


Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṃ­ghādi­sesānaṃ … pe ….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ santike attakā­ma­pāri­cari­yāya vaṇṇaṃ bhāsati, āpatti saṃghādisesena dukkaṭassa … pe ….

Anāpatti— “cīvara­piṇḍa­pāta­se­nāsa­na­gilā­nappac­caya­bhesaj­ja­parik­khā­rena upaṭṭhahā”ti bhaṇati, ummattakassa uādi­kammi­kas­sāti.

4.1. Vinīta­vatthu­uddāna­gāthā

Kathaṃ vañjhā labhe puttaṃ,
Piyā ca subhagā siyaṃ;
Kiṃ dajjaṃ kenupaṭṭheyyaṃ,
Kathaṃ gaccheyyaṃ suggatinti.

4.2. Vinītavatthu

Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kathāhaṃ, bhante, vijāyeyyan”ti?

“Tena hi, bhagini, aggadānaṃ dehī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (1)


Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca— “kathāhaṃ, bhante, puttaṃ labheyyan”ti?

“Tena hi, bhagini, aggadānaṃ dehī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (2)


Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kathāhaṃ, bhante, sāmikassa piyā assan”ti?

“Tena hi, bhagini, aggadānaṃ dehī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (3)


Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kathāhaṃ, bhante, subhagā assan”ti?

“Tena hi, bhagini, aggadānaṃ dehī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (4)


Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kyāhaṃ, bhante, ayyassa dajjāmī”ti?

“Aggadānaṃ, bhaginī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (5)


Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kenāhaṃ, bhante, ayyaṃ upaṭṭhemī”ti?

“Aggadānena, bhaginī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (6)


Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca— “kathāhaṃ, bhante, sugatiṃ gaccheyyan”ti?

“Tena hi, bhagini, aggadānaṃ dehī”ti.

“Kiṃ, bhante, aggadānan”ti?

“Methunadhamman”ti. Tassa kukkuccaṃ ahosi … pe … “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti. (7)


Attakā­ma­pāri­cari­ya­sikkhā­padaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: