pli-tv-bu-vb-ss5

Sañ­carit­ta­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Sañ­carit­ta­sikkhā­pada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anātha­piṇḍi­kassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti. Bahukāni kulāni upasaṅkamati.

Yattha passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ, kumārakassa mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati— “amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa kumārakassā”ti. Te evaṃ vadanti— “ete kho, bhante, amhe na jānanti—‘ke vā ime kassa vā’ti. Sace, bhante, ayyo dāpeyya āneyyāma mayaṃ taṃ kumārikaṃ imassa kumārakassā”ti.

Kumārikāya mātāpitūnaṃ santike kumārakassa vaṇṇaṃ bhaṇati— “amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso.

VAR: Channāyaṃ kumārikā tassa kumārakassā”ti → channo so kumārako imissā kumārikāyāti (s1-3)

Channāyaṃ kumārikā tassa kumārakassā”ti. Te evaṃ vadanti— “ete kho, bhante, amhe na jānanti—‘ke vā ime kassa vā’ti, kismiṃ viya kumārikāya vattuṃ. Sace, bhante, ayyo yācāpeyya dajjeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā”ti. Eteneva upāyena āvāhānipi kārāpeti, vivāhānipi kārāpeti, vāreyyānipi kārāpeti.

Tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ— “dehāyye, imaṃ kumārikaṃ amhākaṃ kumārakassā”ti.

VAR: khvayyo → khvayyā (bj, s1-3) | khvāyyo (mr)

Sā evamāha—“ahaṃ khvayyo, tumhe na jānāmi—‘ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī”ti.

Manussā te ājīvakasāvake etadavocuṃ— “kissa tumhe, ayyo, āgatatthā”ti? “Idha mayaṃ, ayyo, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa. Sā evamāha—‘ahaṃ khvayyo, tumhe na jānāmi—ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī”ti.

“Kissa tumhe, ayyo, taṃ gaṇakiṃ dhītaraṃ yācittha? Nanu ayyo udāyī vattabbo. Ayyo udāyī dāpessatī”ti.

Atha kho te ājīvakasāvakā yenāyasmā udāyī tenu­pasaṅka­miṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ— “idha mayaṃ, bhante, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa. Sā evamāha—‘ahaṃ khvayyo, tumhe na jānāmi—ke vā ime kassa vāti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī’ti. Sādhu, bhante, ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassā”ti.

Atha kho āyasmā udāyī yena sā gaṇakī tenupasaṅkami; upasaṅkamitvā taṃ gaṇakiṃ etadavoca— “kissimesaṃ dhītaraṃ na desī”ti?

“Ahaṃ khvayya, ime na jānāmi—‘ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī”ti.

“Dehimesaṃ. Ahaṃ ime jānāmī”ti.

“Sace, bhante, ayyo jānāti, dassāmī”ti.

Atha kho sā gaṇakī tesaṃ ājīva­ka­sāvakā­naṃ dhītaraṃ adāsi. Atha kho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti.

Atha kho sā kumārikā mātuyā santike dūtaṃ pāhesi— “ahañhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me, mātā, maṃ nessatū”ti.

Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake etadavoca— “māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjathā”ti.

Te evamāhaṃsu— “natthamhākaṃ tayā saddhiṃ āhārūpahāro, samaṇena saddhiṃ amhākaṃ āhārūpahāro, gaccha tvaṃ, na mayaṃ taṃ jānāmā”ti. Atha kho sā gaṇakī tehi ājīva­ka­sā­vakehi apasāditā punadeva sāvatthiṃ paccāgañchi.

Dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi— “ahañhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me, mātā, maṃ nessatū”ti. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṃ labhati. Māsaṃyeva naṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Vadeyyātha, bhante— ‘māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjathā’”ti.

Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake etadavoca— “māyyo, imaṃ kumārikaṃ dāsibhogena bhujjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjathā”ti.

Te evamāhaṃsu— “natthamhākaṃ tayā saddhiṃ āhārūpahāro, gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. Samaṇena bhavitabbaṃ abyāvaṭena. Samaṇo assa susamaṇo, gaccha tvaṃ, na mayaṃ taṃ jānāmā”ti. Atha kho āyasmā udāyī tehi ājīva­ka­sā­vakehi apasādito punadeva sāvatthiṃ paccāgañchi.

Tatiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi— “ahañhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me, mātā, maṃ nessatū”ti. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṃ labhati. Māsaṃyeva naṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Vadeyyātha, bhante— ‘māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha, suṇisabhogena imaṃ kumārikaṃ bhuñjathā’”ti.

“Paṭhamampāhaṃ tehi ājīva­ka­sā­vakehi apasādito, gaccha tvaṃ, nāhaṃ gamissāmī”ti.

Atha kho sā gaṇakī ujjhāyati khiyyati vipāceti— “evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā”ti.

Sāpi kho kumārikā ujjhāyati khiyyati vipāceti— “evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā”ti.

Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ oyācanti— “evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī”ti.

Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaṃ āyācanti—

VAR: sukhamedho hotu → sukhamedhatu (bj, s1-3) | sukhamedhito hotu (mr)

“evaṃ sukhito hotu ayyo udāyī, evaṃ sajjito hotu ayyo udāyī, evaṃ sukhamedho hotu ayyo udāyī, yathā mayaṃ sukhitā sajjitā sukhamedhā bhaddikāhi sassūhi bhaddakehi sasurehi bhaddakehi sāmikehī”ti.

Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthīnaṃ āyācantīnaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī sañcarittaṃ samāpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi— “saccaṃ kira tvaṃ, udāyi, sañcarittaṃ samāpajjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, sañcarittaṃ samāpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, saṃghādiseso”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

VAR: aññatarissā → aññatarassā (bj)

Tena kho pana samayena sambahulā dhuttā uyyāne paricārentā aññatarissā vesiyā santike dūtaṃ pāhesuṃ— “āgacchatu uyyāne paricāressāmā”ti.

Sā evamāha—

VAR: khvayyo → khveyyā (bj, s1-3)

“ahaṃ khvayyo, tumhe na jānāmi—‘ke vā ime kassa vā’ti. Ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī”ti.

Atha kho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi. Evaṃ vutte, aññataro puriso te dhutte etadavoca— “kissa tumhe, ayyo, etaṃ vesiṃ yācittha? Nanu ayyo udāyī vattabbo. Ayyo udāyī uyyojessatī”ti.

Evaṃ vutte, aññataro upāsako taṃ purisaṃ etadavoca— “māyyo, evaṃ avaca. Na kappati samaṇānaṃ sakya­put­ti­yā­naṃ evarūpaṃ kātuṃ. Nāyyo udāyī evaṃ karissatī”ti. Evaṃ vutte, “karissati na karissatī”ti abbhutamakaṃsu.

Atha kho te dhuttā yenāyasmā udāyī tenu­pasaṅka­miṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ— “idha mayaṃ, bhante, uyyāne paricārentā asukāya nāma vesiyā santike dūtaṃ pahiṇimhā— ‘āgacchatu uyyāne paricāressāmā’ti. Sā evamāha—‘ahaṃ khvayyo, tumhe na jānāmi—ke vā ime kassa vāti, ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī’ti. Sādhu, bhante, ayyo taṃ vesiṃ uyyojetū”ti.

Atha kho āyasmā udāyī yena sā vesī tenupasaṅkami; upasaṅkamitvā taṃ vesiṃ etadavoca— “kissimesaṃ na gacchasī”ti?

“Ahaṃ khvayya, ime na jānāmi—‘ke vā ime kassa vā’ti. Ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī”ti.

“Gacchimesaṃ. Ahaṃ ime jānāmī”ti.

“Sace, bhante, ayyo jānāti ahaṃ gamissāmī”ti. Atha kho te dhuttā taṃ vesiṃ ādāya uyyānaṃ agamaṃsu.

Atha kho so upāsako ujjhāyati khiyyati vipāceti— “kathañhi nāma ayyo udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī”ti.

Assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, udāyi, taṅkhaṇikaṃ sañcarittaṃ samāpajjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, taṅkhaṇikaṃ sañcarittaṃ samāpajjissasi? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: itthimatiṃ → itthīmatiṃ (bj, s1-3)

“Yo pana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṃghādiseso”ti. (5:9)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchati.

Itthiyā vā purisamatinti purisassa matiṃ itthiyā āroceti.

Purisassa vā itthimatinti itthiyā matiṃ purisassa āroceti.

Jāyattane vāti jāyā bhavissasi.

Jārattane vāti jārī bhavissasi.

Antamaso taṅkhaṇikāyapīti muhuttikā bhavissasi.

Saṃghādisesoti … pe … tenapi vuccati “saṃghādiseso”ti.

Dasa itthiyo— māturakkhitā piturakkhitā ­mātāpi­tu­rak­khitā bhāturakkhitā bhagi­ni­rak­khitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍā.

Dasa bhariyāyo— dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā.

Māturakkhitā nāma mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Piturakkhitā nāma pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

­Mātāpi­tu­rak­khitā nāma mātāpitaro rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Bhagi­ni­rak­khitā nāma bhaginī rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Ñātirakkhitā nāma ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Gottarakkhitā nāma sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Dhammarakkhitā nāma sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Sārakkhā nāma gabbhepi pariggahitā hoti— mayhaṃ esāti. Antamaso mālā­guḷa­parik­khit­tāpi.

Saparidaṇḍā nāma kehici daṇḍo ṭhapito hoti—yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.

Dhanakkītā nāma dhanena kiṇitvā vāseti.

Chandavāsinī nāma piyo piyaṃ vāseti.

Bhogavāsinī nāma bhogaṃ datvā vāseti.

Paṭavāsinī nāma paṭaṃ datvā vāseti.

Odapattakinī nāma udakapattaṃ āmasitvā vāseti.

VAR: Obhaṭacumbaṭā → ohata … (bj) | obhata (s1-3, pts1)

Obhaṭacumbaṭā nāma cumbaṭaṃ oropetvā vāseti.

Dāsī nāma dāsī ceva hoti bhariyā ca.

Kammakārī nāma kammakārī ceva hoti bhariyā ca.

Dhajāhaṭā nāma karamarānītā vuccati.

Muhuttikā nāma taṅkhaṇikā vuccati.

VAR: pahiṇati → pahiṇatiṃ (bj)

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ piturakkhitaṃ brūhi … pe … ­mātāpi­tu­rak­khi­taṃ brūhi … bhāturakkhitaṃ brūhi … bhagi­ni­rak­khi­taṃ brūhi … ñātirakkhitaṃ brūhi … gottarakkhitaṃ brūhi … dhamma­rak­khi­taṃ brūhi … sārakkhaṃ brūhi … saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca … pe … mātu­rak­khi­tañca bhātu­rak­khi­tañca … mātu­rak­khi­tañca bhagi­ni­rak­khi­tañca … mātu­rak­khi­tañca ñāti­rak­khi­tañca … mātu­rak­khi­tañca gotta­rak­khi­tañca … mātu­rak­khi­tañca dhamma­rak­khi­tañca … mātu­rak­khi­tañca sārakkhañca … mātu­rak­khi­tañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca bhātu­rak­khi­tañca … pe … pitu­rak­khi­tañca bhagi­ni­rak­khi­tañca … pitu­rak­khi­tañca ñāti­rak­khi­tañca … pitu­rak­khi­tañca gotta­rak­khi­tañca … pitu­rak­khi­tañca dhamma­rak­khi­tañca … pitu­rak­khi­tañca sārakkhañca … pitu­rak­khi­tañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca mātu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

VAR: () → () s1-3 potthakesu

() Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍañca mātu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍañca pitu­rak­khi­tañca … pe … saparidaṇḍañca ­mātāpi­tu­rak­khi­tañca … saparidaṇḍañca bhātu­rak­khi­tañca … saparidaṇḍañca bhagi­ni­rak­khi­tañca … saparidaṇḍañca ñāti­rak­khi­tañca … saparidaṇḍañca gotta­rak­khi­tañca … saparidaṇḍañca dhamma­rak­khi­tañca … saparidaṇḍañca sārakkhañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ.

Idaṃ dasamūlakaṃ—

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca bhātu­rak­khi­tañca bhagi­ni­rak­khi­tañca ñāti­rak­khi­tañca gotta­rak­khi­tañca dhamma­rak­khi­tañca sārakkhañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Dhanak­kītā­cakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ piturakkhitaṃ brūhi … pe … ­mātāpi­tu­rak­khi­taṃ brūhi … bhāturakkhitaṃ brūhi … bhagi­ni­rak­khi­taṃ brūhi … ñātirakkhitaṃ brūhi … gottarakkhitaṃ brūhi … dhamma­rak­khi­taṃ brūhi … sārakkhaṃ brūhi … saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca … pe … mātu­rak­khi­tañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca bhātu­rak­khi­tañca … pe … pitu­rak­khi­tañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ pitu­rak­khi­tañca mātu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍañca mātu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍañca pitu­rak­khi­tañca … pe … saparidaṇḍañca sārakkhañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ—

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca bhātu­rak­khi­tañca bhagi­ni­rak­khi­tañca ñāti­rak­khi­tañca gotta­rak­khi­tañca dhamma­rak­khi­tañca sārakkhañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Muhut­ti­kā­cakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca … pe … dhanakkītā ca paṭavāsinī ca … dhanakkītā ca odapattakinī ca … dhanakkītā ca obhaṭacumbaṭā ca … dhanakkītā ca dāsī ca bhariyā ca … dhanakkītā ca kammakārī ca bhariyā ca … dhanakkītā ca dhajāhaṭā ca … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ—

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Mātu­rak­khi­tā­cakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ piturakkhitaṃ … pe … ­mātāpi­tu­rak­khi­taṃ … bhāturakkhitaṃ … bhagi­ni­rak­khi­taṃ … ñātirakkhitaṃ … gottarakkhitaṃ … dhamma­rak­khi­taṃ … sārakkhaṃ … saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca … pe … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ—

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Sapari­daṇḍā­cakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi— ‘hohi kira itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

VAR: ubhato­vaḍḍha­kaṃ → … vaḍḍhamānaṃ (bj) | … baddhakaṃ (s1-3)

Evaṃ ubhato­vaḍḍha­kaṃ kātabbaṃ.

Puriso bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ mātu­rak­khi­tañca pitu­rak­khi­tañca ­mātāpi­tu­rak­khi­tañca bhātu­rak­khi­tañca bhagi­ni­rak­khi­tañca ñāti­rak­khi­tañca gotta­rak­khi­tañca dhamma­rak­khi­tañca sārakkhañca saparidaṇḍañca brūhi— ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ubhato­vaḍḍha­kaṃ niṭṭhitaṃ.

Purisassa mātā bhikkhuṃ pahiṇati … pe … purisassa pitā bhikkhuṃ pahiṇati … pe … purisassa mātāpitaro bhikkhuṃ pahiṇanti … pe … purisassa bhātā bhikkhuṃ pahiṇati … pe … purisassa bhaginī bhikkhuṃ pahiṇati … pe … purisassa ñātakā bhikkhuṃ pahiṇanti … pe … purisassa gottā bhikkhuṃ pahiṇanti … pe … purisassa sahadhammikā bhikkhuṃ pahiṇanti … pe ….

Purisassa peyyālo vitthāretabbo.

Ubhato­vaḍḍha­kaṃ yathā purimanayo tatheva vitthāretabbaṃ.

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca … pe … dhanakkītā ca bhogavāsinī ca … pe … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ—

Māturakkhitāya mātā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Mātucakkaṃ niṭṭhitaṃ.

Piturakkhitāya pitā bhikkhuṃ pahiṇati … pe … ­mātāpi­tu­rak­khi­tāya mātāpitaro bhikkhuṃ pahiṇanti … bhātu­rak­khi­tāya bhātā bhikkhuṃ pahiṇati … bhagi­ni­rak­khi­tāya bhaginī bhikkhuṃ pahiṇati … ñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti …

VAR: gottā → sagottā (?)

gotta­rak­khi­tāya gottā bhikkhuṃ pahiṇanti … dhamma­rak­khi­tāya sahadhammikā bhikkhuṃ pahiṇanti … sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇati … saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca … pe … dhanakkītā ca bhogavāsinī ca … pe … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Saparidaṇḍāya yena daṇḍo, ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ—

Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Daṇḍa­ṭhapi­ta­cakkaṃ niṭṭhitaṃ.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca … pe … dhanakkītā ca paṭavāsinī ca … pe … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ—

Māturakkhitā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Aparaṃ mātu­rak­khi­tā­cakkaṃ niṭṭhitaṃ.

Piturakkhitā bhikkhuṃ pahiṇati … pe … ­mātāpi­tu­rak­khitā bhikkhuṃ pahiṇati … bhāturakkhitā bhikkhuṃ pahiṇati … bhagi­ni­rak­khitā bhikkhuṃ pahiṇati … ñātirakkhitā bhikkhuṃ pahiṇati … gottarakkhitā bhikkhuṃ pahiṇati … dhammarakkhitā bhikkhuṃ pahiṇati … sārakkhā bhikkhuṃ pahiṇati … saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī … pe … bhogavāsinī … paṭavāsinī … odapattakinī … obhaṭacumbaṭā … dāsī ca bhariyā ca … kammakārī ca bhariyā ca … dhajāhaṭā … muhuttikā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Nikkhepapadāni.

Saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca … pe … dhanakkītā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Khaṇḍacakkaṃ.

Saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca … pe … chandavāsinī ca muhuttikā ca … chandavāsinī ca dhanakkītā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Baddhacakkaṃ, mūlaṃ saṃkhittaṃ.

Saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca … pe … muhuttikā ca chandavāsinī ca … pe … muhuttikā ca dhajāhaṭā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ—

Saparidaṇḍā bhikkhuṃ pahiṇati— “gaccha, bhante, itthannāmaṃ brūhi— ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Aparaṃ sapari­daṇḍā­cakkaṃ niṭṭhitaṃ.
Sabbaṃ cakkapeyyālaṃ niṭṭhitaṃ.

Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa. Paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa. Na paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpatti.

Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā”ti. Sabbe paṭiggaṇhanti sabbe vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ saṃ­ghā­di­sesassa.

Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā”ti. Sabbe paṭiggaṇhanti sabbe vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ saṃ­ghā­di­sesassa.

Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā”ti. Sabbe paṭiggaṇhanti ekaṃ vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ saṃ­ghā­di­sesassa.

Puriso sambahule bhikkhū āṇāpeti— “gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā”ti. Sabbe paṭiggaṇhanti ekaṃ vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ āṇāpeti— “gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ āṇāpeti— “gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. Paṭiggaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ āṇāpeti— “gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. Paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā paccāharati, āpatti saṃ­ghā­di­sesassa.

Puriso bhikkhuṃ āṇāpeti— “gaccha, bhante, itthannāmaṃ itthiṃ vimaṃsā”ti. Paṭiggaṇhāti antevāsiṃ vīmaṃsāpeti antevāsī vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ thullaccayassa.

Gacchanto sampādeti, āgacchanto visaṃvādeti, āpatti thullaccayassa.

Gacchanto visaṃvādeti, āgacchanto sampādeti, āpatti thullaccayassa.

Gacchanto sampādeti, āgacchanto sampādeti, āpatti saṃ­ghā­di­sesassa.

Gacchanto visaṃvādeti, āgacchanto visaṃvādeti, anāpatti.

Anāpatti— saṃghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati, ummattakassa, ādi­kammi­kas­sāti. ummattakassa, ādi­kammi­kas­sāti.

5.1. Vinīta­vatthu­uddāna­gāthā

Suttā matā ca nikkhantā,
anitthī itthipaṇḍakā;
Kalahaṃ katvāna sammodi,
sañcarittañca paṇḍaketi.

5.2. Vinītavatthu

VAR: āṇāpesi → āṇāpeti (s1-3, pts1, mr)

Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi— “gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. So gantvā manusse pucchi— “kahaṃ itthannāmā”ti?

“Suttā, bhante”ti.

Tassa kukkuccaṃ ahosi— “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṃghādisesaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi— “Anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (1)


Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi— “gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā”ti. So gantvā manusse pucchi— “kahaṃ itthannāmā”ti?

“Matā, bhante”ti … pe … “nikkhantā, bhante”ti … “anitthī, bhante”ti … “itthipaṇḍakā, bhante”ti.

Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti dukkaṭassā”ti. (2–‍5)


Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaṃ agamāsi. Kulūpako bhikkhu sammodanīyaṃ akāsi. Tassa kukkuccaṃ ahosi … pe … “alaṃvacanīyā, bhikkhū”ti?

“Nālaṃvacanīyā, bhagavā”ti.

“Anāpatti, bhikkhu, ­nālaṃ­vaca­nīyāyā”ti. (6)


Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ samāpajji. Tassa kukkuccaṃ ahosi … pe … “anāpatti, bhikkhu, saṃ­ghā­di­sesassa; āpatti thullaccayassā”ti. (7)


Sañ­carit­ta­sikkhā­padaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: