pli-tv-bu-vb-ss7

Vihāra­kāra­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Vihāra­kāra­sikkhā­pada

Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca— “vihāravatthuṃ, bhante, jānāhi ayyassa vihāraṃ kārāpessāmī”ti.

Atha kho āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ jana­pada­pūjitaṃ raṭṭhapūjitaṃ. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ jana­pada­pūjitaṃ raṭṭhapūjitaṃ.

VAR: viheṭhentī → viheṭhessanti (katthaci)

Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā channo cetiyarukkhaṃ chedāpessati gāmapūjitaṃ … pe … raṭṭhapūjitan”ti.

Atha kho te bhikkhū āyasmantaṃ channaṃ aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ … pe … raṭṭhapūjitan”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ jana­pada­pūjitaṃ raṭṭhapūjitaṃ. Jīvasaññino hi, moghapurisa, manussā rukkhasmiṃ. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

I have rendered sassāmikaṃ as “with a sponsoring owner.” The word sāmika generally means “owner,” and there seems to be no reason why that should not also be the meaning here. However, although the monk does not own the dwelling, he is still the builder and the intended user once the building is finished. To indicate this, I have added the word “sponsoring.”“Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya, saṃghādiseso”ti. (7:11)

Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti karonto vā kārāpento vā.

Sassāmikanti añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhū abhinetabbā vatthudesanāyāti

tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— “ahaṃ, bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ, bhante, saṃghaṃ vihāra­vatthu­o­loka­naṃ yācāmī”ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Sace sabbo saṃgho ussahati vihāravatthuṃ oloketuṃ sabbena saṃghena oloketabbaṃ. No ce sabbo saṃgho ussahati vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā sammannitabbā.

“Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṃghaṃ vihāra­vatthu­o­loka­naṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Esā ñatti.

Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṃghaṃ vihāra­vatthu­o­loka­naṃ yācati. Saṃgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammuti itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Sammatā saṃghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ; sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, “māyidha karī”ti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṃghassa ārocetabbaṃ— “anārambhaṃ saparikkamanan”ti. Tena vihārakārakena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— “ahaṃ, bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ, bhante, saṃghaṃ vihāra­vatthu­desanaṃ yācāmī”ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

“Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṃghaṃ vihāra­vatthu­desanaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti.

Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṃghaṃ vihāra­vatthu­desanaṃ yācati. Saṃgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāra­vatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Desitaṃ saṃghena itthannāmassa bhikkhuno vihāravatthu. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī”ti.

Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā āsayo hoti, undūrānaṃ vā … pe … ahīnaṃ vā … vicchikānaṃ vā … satapadīnaṃ vā … hatthīnaṃ vā … assānaṃ vā … sīhānaṃ vā … byagghānaṃ vā … dīpīnaṃ vā … acchānaṃ vā … taracchānaṃ vā āsayo hoti, yesaṃ kesañci tiracchā­na­gatā­naṃ pāṇānaṃ āsayo hoti, pubbaṇ­ṇa­nissitaṃ vā hoti, aparaṇ­ṇa­nissitaṃ vā hoti, abbhā­ghāta­nissitaṃ vā hoti, āghāta­na­nissitaṃ vā hoti, susānanissitaṃ vā hoti, uyyānanissitaṃ vā hoti, rāja­vatthu­nissitaṃ vā hoti, hatthi­sālā­nissitaṃ vā hoti, assasā­lā­nissitaṃ vā hoti, bandha­nā­gāra­nissitaṃ vā hoti, pānāgā­ra­nissitaṃ vā hoti, sūnanissitaṃ vā hoti, racchānissitaṃ vā hoti, cac­cara­nissitaṃ vā hoti, sabhānissitaṃ vā hoti, ­saṃsa­ra­ṇa­nissitaṃ vā hoti. Etaṃ sārambhaṃ nāma.

Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti … pe … na ­saṃsa­ra­ṇa­nissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa. Tasmiṃ piṇḍe āgate, āpatti saṃ­ghā­di­sesassa.

Saṃghādisesoti … pe … tenapi vuccati— “saṃghādiseso”ti.

Bhikkhu vihāraṃ karoti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dvinnaṃ dukkaṭānaṃ. Bhikkhu vihāraṃ karoti adesi­ta­vatthu­kaṃ sārambhaṃ saparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa. Bhikkhu vihāraṃ karoti adesi­ta­vatthu­kaṃ anārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa. Bhikkhu vihāraṃ karoti adesi­ta­vatthu­kaṃ anārambhaṃ saparikkamanaṃ, āpatti saṃ­ghā­di­sesassa.

Bhikkhu vihāraṃ karoti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhu vihāraṃ karoti desita­vatthu­kaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu vihāraṃ karoti desita­vatthu­kaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu vihāraṃ karoti desita­vatthu­kaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati— “vihāraṃ me karothā”ti. Tassa vihāraṃ karonti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, āpatti saṃ­ghā­di­sesassa.

Bhikkhu samādisati— “vihāraṃ me karothā”ti. Tassa vihāraṃ karonti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Na ca samādisati— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, āpatti saṃ­ghā­di­sesassa.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Na ca samādisati— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Samādisati ca— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ. So suṇāti—“vihāro kira me kayirati adesi­ta­vatthuko sārambho aparikkamano”ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti … pe … “desitavatthuko ca hotu anārambho cā”ti … pe … “desitavatthuko ca hotu saparikkamano cā”ti … pe … “desitavatthuko hotū”ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Samādisati ca— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ. So suṇāti—“vihāro kira me kayirati desitavatthuko sārambho aparikkamano”ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo— “anārambho ca hotu saparikkamano cā”ti … pe …

VAR: hotū”ti → hotūti … pe … anārambhaṃ saparikkamanaṃ (bj) | hotūti … pe … (s1-3)

The last two sets of ellipses points are not found in MS. I have added them for clarification. “anārambho hotū”ti. “Saparikkamano hotū”ti, anāpatti.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Samādisati ca— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Samādisati ca— “desitavatthuko ca hotu anārambho ca saparikkamano cā”ti. Tassa vihāraṃ karonti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Tassa vihāraṃ karonti adesi­ta­vatthu­kaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṃghādisesena dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti saṃghādisesena dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, āpatti saṃ­ghā­di­sesassa.

Bhikkhu samādisitvā pakkamati— “vihāraṃ me karothā”ti. Tassa vihāraṃ karonti desita­vatthu­kaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ … pe … sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa … pe … anārambhaṃ saparikkamanaṃ, anāpatti.

Attanā vippakataṃ attanā pariyosāpeti, āpatti saṃ­ghā­di­sesassa.

Attanā vippakataṃ parehi pariyosāpeti, āpatti saṃ­ghā­di­sesassa.

Parehi vippakataṃ attanā pariyosāpeti, āpatti saṃ­ghā­di­sesassa.

Parehi vippakataṃ parehi pariyosāpeti, āpatti saṃ­ghā­di­sesassa.

Anāpatti— leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha. Anāpatti ummattakassa, ādi­kammi­kas­sāti.


Vihāra­kāra­sikkhā­padaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: