pli-tv-bu-vb-ss8

Duṭṭha­dosa­sikkhā­pada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Saṃ­ghā­di­sesa­kaṇḍa

Duṭṭha­dosa­sikkhā­pada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanda­ka­nivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti.

VAR: Yaṃ kiñci → yañca kiñci (si, mr)

Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti. Natthi cassa kiñci uttari karaṇīyaṃ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi— “mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ. Natthi ca me kiñci uttari karaṇīyaṃ, katassa vā paticayo. Kiṃ nu kho ahaṃ saṃghassa veyyāvaccaṃ kareyyan”ti?

Atha kho āyasmato dabbassa mallaputtassa etadahosi— “yannūnāhaṃ saṃghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyyan”ti.

Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca— “idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ mayā anupattaṃ, natthi ca me kiñci uttari karaṇīyaṃ, katassa vā paticayo, kiṃ nu kho ahaṃ saṃghassa veyyāvaccaṃ kareyyanti. Tassa mayhaṃ, bhante, etadahosi— ‘yannūnāhaṃ saṃghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyyan’ti. Icchāmahaṃ, bhante, saṃghassa senāsanañca paññapetuṃ bhattāni ca uddisitun”ti.

“Sādhu sādhu, dabba. Tena hi tvaṃ, dabba, saṃghassa senāsanañca paññapehi bhattāni ca uddisā”ti.

“Evaṃ, bhante”ti kho āyasmā dabbo mallaputto bhagavato paccassosi.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “tena hi, bhikkhave, saṃgho dabbaṃ mallaputtaṃ senāsa­na­paññā­pakañca bhat­tuddesa­kañca sammannatu. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ dabbo mallaputto yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ saṃgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsa­na­paññā­pakañca bhat­tuddesa­kañca sammanneyya. Esā ñatti.

Suṇātu me, bhante, saṃgho. Saṃgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsa­na­paññā­pakañca bhat­tuddesa­kañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsa­na­paññā­pakassa ca bhat­tuddesa­kassa ca sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Sammato saṃghena āyasmā dabbo mallaputto senāsa­na­paññā­pako ca bhattuddesako ca. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññapeti. Ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññapeti— “te aññamaññaṃ suttantaṃ saṅgāyissantī”ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññapeti—

VAR: vinicchi­nis­santī”ti → vinicchis­santīti (pts1, mr)

“te aññamaññaṃ vinayaṃ vinicchi­nis­santī”ti. Ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññapeti— “te aññamaññaṃ dhammaṃ sākacchissantī”ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññapeti—

VAR: na byābādhissantī”ti → na byā­bāhis­santīti (mr)

“te aññamaññaṃ na byābādhissantī”ti.

VAR: kāya­daḷhi­bahulā → kāya­daḍḍhi­bahulā (bj) | kāya­daḷhī­bahulā (s1-3, pts1)

Ye te bhikkhū tiracchā­na­ka­thikā kāya­daḷhi­bahulā viharanti tesampi ekajjhaṃ senāsanaṃ paññapeti— “imāyapime āyasmanto ratiyā acchissantī”ti.

Yepi te bhikkhū vikāle āgacchanti tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññapeti. Apisu bhikkhū sañcicca vikāle āgacchanti— “mayaṃ āyasmato dabbassa mallaputtassa iddhi­pā­ṭihā­ri­yaṃ passissāmā”ti.

Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadanti— “amhākaṃ, āvuso dabba, senāsanaṃ paññapehī”ti.

Te āyasmā dabbo mallaputto evaṃ vadeti— “katthāyasmantā icchanti, kattha paññapemī”ti?

Te sañcicca dūre apadisanti— “amhākaṃ, āvuso dabba, gijjhakūṭe pabbate senāsanaṃ paññapehi. Amhākaṃ, āvuso, corapapāte senāsanaṃ paññapehi. Amhākaṃ, āvuso, isigilipasse kāḷasilāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, vebhārapasse satta­paṇṇi­guhā­yaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, sītavane sappa­soṇḍi­ka­pabbhāre senāsanaṃ paññapehi. Amhākaṃ, āvuso, gotama­ka­kanda­rā­yaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tin­du­ka­kanda­rā­yaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tapoda­kanda­rā­yaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tapodārāme senāsanaṃ paññapehi. Amhākaṃ, āvuso, jīvakambavane senāsanaṃ paññapehi. Amhākaṃ, āvuso, madda­kucchis­miṃ migadāye senāsanaṃ paññapehī”ti.

Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññapeti— “ayaṃ mañco, idaṃ pīṭhaṃ, ayaṃ bhisi, idaṃ bibbohanaṃ, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṃghassa katika­saṇ­ṭhānaṃ, imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabban”ti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññapetvā punadeva veḷuvanaṃ paccāgacchati.

VAR: metti­ya­bhūma­jakā → metti­ya­bhumma­jakā (bj, s1-3, pts1)

Tena kho pana samayena metti­ya­bhūma­jakā bhikkhū navakā ceva honti appapuññā ca. Yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhi­saṅ­khā­ri­kaṃ piṇḍapātaṃ dātuṃ sappimpi telampi uttari­bhaṅgampi. Metti­ya­bhūma­ja­kānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ.

Te pacchābhattaṃ piṇḍa­pāta­paṭik­kantā there bhikkhū pucchanti— “tumhākaṃ, āvuso, bhattagge kiṃ ahosi? Tumhākaṃ, āvuso, bhattagge kiṃ ahosī”ti?

Ekacce therā evaṃ vadanti— “amhākaṃ, āvuso, sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosī”ti.

Metti­ya­bhūma­jakā pana bhikkhū evaṃ vadanti— “amhākaṃ, āvuso, na kiñci ahosi, pākatikaṃ yathārandhaṃ kaṇājakaṃ bilaṅgadutiyan”ti.

Tena kho pana samayena kal­yāṇa­bhattiko gahapati saṃghassa catukkabhattaṃ deti niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati. Aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti.

Tena kho pana samayena kal­yāṇa­bhatti­kassa gahapatino bhattaṃ svātanāya metti­ya­bhūma­ja­kānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kal­yāṇa­bhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kal­yāṇa­bhatti­kaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho kal­yāṇa­bhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca— “kassa, bhante, amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan”ti?

“Metti­ya­bhūma­ja­kānaṃ kho, gahapati, bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhan”ti.

Atha kho kal­yāṇa­bhattiko gahapati anattamano ahosi— “kathañhi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantī”ti. Gharaṃ gantvā dāsiṃ āṇāpesi— “ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā kaṇājakena bilaṅ­ga­duti­yena parivisā”ti.

“Evaṃ, ayyā”ti kho sā dāsī kal­yāṇa­bhatti­kassa gahapatino paccassosi.

Atha kho metti­ya­bhūma­jakā bhikkhū— “hiyyo kho, āvuso, amhākaṃ kal­yāṇa­bhatti­kassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhe kal­yāṇa­bhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati; aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti, aññe uttaribhaṅgena pucchissantī”ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu.

Atha kho metti­ya­bhūma­jakā bhikkhū pubbaṇ­ha­samayaṃ nivāsetvā pattacīvaraṃ ādāya yena kal­yāṇa­bhatti­kassa gahapatino nivesanaṃ tenu­pasaṅka­miṃsu. Addasā kho sā dāsī metti­ya­bhūma­jake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṃ paññapetvā metti­ya­bhūma­jake bhikkhū etadavoca— “nisīdatha, bhante”ti.

Atha kho metti­ya­bhūma­ja­kānaṃ bhikkhūnaṃ etadahosi— “nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati.

VAR: mayaṃ koṭṭhake nisīdeyyāmā”ti → nisī­dāpi­yey­yāmāti (bj) | nisīdāpiyāmāti (s1-3) | nisī­dāpeyyā­māti (pts1)VAR: Yathā → yāva (bj)

Yathā mayaṃ koṭṭhake nisīdeyyāmā”ti.

Atha kho sā dāsī kaṇājakena bilaṅ­ga­duti­yena upagacchi— “bhuñjatha, bhante”ti.

“Mayaṃ kho, bhagini, niccabhattikā”ti.

VAR: nicca­bhatti­kāti → nicca­bhatti­kat­tha (bj) | nicca­bhatti­kāt­tha (c1)

“Jānāmi, ayyā, nicca­bhatti­kāti. Api cāhaṃ hiyyova gahapatinā āṇattā— ‘ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā kaṇājakena bilaṅ­ga­duti­yena parivisā’ti. Bhuñjatha, bhante”ti.

Atha kho metti­ya­bhūma­jakā bhikkhū— “hiyyo kho, āvuso, kal­yāṇa­bhattiko gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike.

VAR: antare → santike (bj, s1-3, pts1, mr)

Nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino antare paribhinnā”ti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. Atha kho metti­ya­bhūma­jakā bhikkhū pacchābhattaṃ piṇḍa­pāta­paṭik­kantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā ­bahārā­ma­koṭṭhake saṅghā­ṭi­pal­latthi­kāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

Atha kho mettiyā bhikkhunī yena metti­ya­bhūma­jakā bhikkhū tenupasaṅkami; upasaṅkamitvā metti­ya­bhūma­jake bhikkhū etadavoca— “vandāmi, ayyā”ti. Evaṃ vutte, metti­ya­bhūma­jakā bhikkhū nālapiṃsu. Dutiyampi kho … pe … tatiyampi kho mettiyā bhikkhunī metti­ya­bhūma­jake bhikkhū etadavoca— “vandāmi, ayyā”ti. Tatiyampi kho metti­ya­bhūma­jakā bhikkhū nālapiṃsu.

“Kyāhaṃ ayyānaṃ aparajjhāmi? Kissa maṃ ayyā nālapantī”ti?

“Tathā hi pana tvaṃ, bhagini, amhe dabbena mallaputtena viheṭhīyamāne ajjhupekkhasī”ti?

“Kyāhaṃ, ayyā, karomī”ti?

“Sace kho tvaṃ, bhagini, iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyā”ti.

“Kyāhaṃ, ayyā, karomi, kiṃ mayā sakkā kātun”ti?

“Ehi tvaṃ, bhagini, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavantaṃ evaṃ vadehi— ‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā.

VAR: savātaṃ → pavātaṃ (bj, s1-3, pts1)

Yato nivātaṃ tato savātaṃ. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā’”ti.

“Evaṃ, ayyā”ti kho mettiyā bhikkhunī metti­ya­bhūma­ja­kānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mettiyā bhikkhunī bhagavantaṃ etadavoca— “idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato savātaṃ. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā”ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi— “sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā”ti?

“Yathā maṃ, bhante, bhagavā jānātī”ti.

Dutiyampi kho bhagavā … pe … tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca— “sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā”ti? “Yathā maṃ, bhante, bhagavā jānātī”ti. “Na kho, dabba, dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace tayā akataṃ akatanti vadehī”ti.

“Yato ahaṃ, bhante, jāto nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā, pageva jāgaro”ti.

Atha kho bhagavā bhikkhū āmantesi— “tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsetha. Ime ca bhikkhū anuyuñjathā”ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho metti­ya­bhūma­jakā bhikkhū te bhikkhū etadavocuṃ— “māvuso, mettiyaṃ bhikkhuniṃ nāsetha. Na sā kiñci aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanā­dhip­pā­yehī”ti.

“Kiṃ pana tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā”ti?

“Evamāvuso”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma metti­ya­bhūma­jakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃ­ses­santī”ti.

Atha kho te bhikkhū metti­ya­bhūma­jake bhikkhū aneka­pariyā­yena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … “kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃ­ses­sa­tha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya—

VAR: appeva nāma → appevanāma (bj, s1-3)

‘appeva nāma naṃ imamhā brahmacariyā cāveyyan’ti, tato aparena samayena sama­nug­gāhīya­māno vā asama­nug­gāhīya­māno vā amūlakañceva taṃ adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti, saṃghādiseso”ti. (8:12)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appeva nāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ, samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Sama­nug­gāhīya­mānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ sama­nug­gāhīya­māno.

Asama­nug­gāhīya­mānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni— vivā­dādhika­ra­ṇaṃ, anuvā­dādhika­ra­ṇaṃ, āpat­tādhika­ra­ṇaṃ, kic­cādhika­ra­ṇaṃ.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṃghādisesoti … pe … tenapi vuccati saṃghādisesoti.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti—“diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa. assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Asutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti—“suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Aparisaṅ­ki­tassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti—“parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.


Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti—“diṭṭho mayā suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti—“diṭṭho mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti—“diṭṭho mayā suto ca parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Asutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti—“suto mayā parisaṅkito ca … pe … suto mayā diṭṭho ca … pe … suto mayā parisaṅkito ca diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Aparisaṅ­ki­tassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti—“parisaṅkito mayā diṭṭho ca … pe … parisaṅkito mayā suto ca … pe … parisaṅkito mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.


Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti— “suto mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti— “parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … suto mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Sutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti— “parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … parisaṅkito mayā diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Parisaṅkitassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codeti— “diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi … pe … diṭṭho mayā suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.


Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto.

VAR: pamuṭṭho → pammuṭṭho (bj) | sammuṭṭho (pts1)

Diṭṭhe vematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti … pe … sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti … pe … parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ nassarati parisaṅkitaṃ pamuṭṭho hoti. Tañce codeti— “parisaṅkito mayā diṭṭho ca … pe … parisaṅkito mayā suto ca … pe … parisaṅkito mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti—“diṭṭhosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Asutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti … pe … aparisaṅ­ki­tassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codāpeti—“parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti—“diṭṭhosi sutosi … pe … diṭṭhosi parisaṅkitosi … pe … diṭṭhosi sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi … pe … asutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti … pe … aparisaṅ­ki­tassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codāpeti—“parisaṅkitosi, diṭṭhosi … pe … parisaṅkitosi, sutosi … pe … parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.


Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti— “sutosi … pe … tañce codāpeti— “parisaṅkitosi … pe … tañce codāpeti— “sutosi, parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Sutassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti … pe … parisaṅkitassa hoti— “pārājikaṃ dhammaṃ ajjhāpanno”ti. Tañce codāpeti— “diṭṭhosi … pe … tañce codāpeti— “sutosi … pe … tañce codāpeti— “diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi … pe … āpatti vācāya, vācāya saṃ­ghā­di­sesassa.


Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Diṭṭhe vematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti … pe … sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti … pe … parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ nassarati parisaṅkitaṃ pamuṭṭho hoti. Tañce codāpeti— “parisaṅkitosi, diṭṭhosi … pe … parisaṅkitaṃ pamuṭṭho hoti, tañce codāpeti— “parisaṅkitosi sutosi … pe … parisaṅkitaṃ pamuṭṭho hoti, tañce codāpeti— “parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakya­putti­yosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṃghakammaṃ vā”ti, āpatti vācāya, vācāya saṃ­ghā­di­sesassa.

Asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi, suddhe suddhadiṭṭhi.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃ­ghā­di­sesassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. See MS.2.24 for the rule on abusive speech.Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. See MS.2.24 for the rule on abusive speech.Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃ­ghā­di­sesassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Anāpatti— suddhe asud­dha­diṭṭhissa, asuddhe asud­dha­diṭṭhissa, ummattakassa, ādi­kammi­kas­sāti.


Amūla­ka­sikkhā­padaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: