SN 1.1 / SN i 1//SN i 1

Oghataraṇasutta

Forrás:

További változatok:

Ádám Szilvia / Bhikkhu Sujāto / Bhikkhu Bodhi / Boholy Norbert

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

1. Naḷavagga

1. Oghataraṇasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca: “kathaṃ nu tvaṃ, mārisa, oghamatarī”ti? “Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatarin”ti. “Yathākathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatarī”ti? “Yadāsvāhaṃ, āvuso, santiṭṭhāmi tadāssu saṃsīdāmi;

VAR: nibbuyhāmi → nivuyhāmi (s1-3, km, mr)

yadāsvāhaṃ, āvuso, āyūhāmi tadāssu nibbuyhāmi. Evaṃ khvāhaṃ, āvuso, appatiṭṭhaṃ anāyūhaṃ oghamatarin”ti.

“Cirassaṃ vata passāmi,
brāhmaṇaṃ parinibbutaṃ;
Appatiṭṭhaṃ anāyūhaṃ,
tiṇṇaṃ loke visattikan”ti.

Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā: “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: