SN 1.2 / SN i 2//SN i 2

Nimokkhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

1. Naḷavagga

2. Nimokkhasutta

Sāvatthinidānaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

“Jānāsi no tvaṃ, mārisa, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?

“Jānāmi khvāhaṃ, āvuso, sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.

“Yathākathaṃ pana tvaṃ, mārisa, jānāsi sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti?

VAR: Nandībhavaparikkhayā → nandibhavaparikkhayā (s1-3, km)

“Nandībhavaparikkhayā,
Saññāviññāṇasaṅkhayā;
Vedanānaṃ nirodhā upasamā,
Evaṃ khvāhaṃ āvuso jānāmi;
Sattānaṃ nimokkhaṃ pamokkhaṃ vivekan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: