SN 1.20 / SN i 8//SN i 18

Samiddhisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

2. Nandanavagga

20. Samiddhisutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ samiddhiṃ gāthāya ajjhabhāsi:

“Abhutvā bhikkhasi bhikkhu,
na hi bhutvāna bhikkhasi;
Bhutvāna bhikkhu bhikkhassu,
mā taṃ kālo upaccagā”ti.

“Kālaṃ vohaṃ na jānāmi,
channo kālo na dissati;
Tasmā abhutvā bhikkhāmi,
mā maṃ kālo upaccagā”ti.

VAR: pathaviyaṃ → paṭhaviyaṃ (bj, s1-3, km, pts2)

Atha kho sā devatā pathaviyaṃ patiṭṭhahitvā āyasmantaṃ samiddhiṃ etadavoca: “daharo tvaṃ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. Bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī”ti.

“Na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi. Kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti.

“Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo? Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti?

“Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ.

VAR: Na tāhaṃ → na khvāhaṃ (bj, pts1-2)

Na tāhaṃ sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. Yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī”ti.

“Na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ, bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā”ti. “Evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca:

“Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi:

‘Abhutvā bhikkhasi bhikkhu,
na hi bhutvāna bhikkhasi;
Bhutvāna bhikkhu bhikkhassu,
mā taṃ kālo upaccagā’ti.

Evaṃ vutte, ahaṃ, bhante, taṃ devataṃ gāthāya paccabhāsiṃ:

‘Kālaṃ vohaṃ na jānāmi,
channo kālo na dissati;
Tasmā abhutvā bhikkhāmi,
mā maṃ kālo upaccagā’ti.

Atha kho, bhante, sā devatā pathaviyaṃ patiṭṭhahitvā maṃ etadavoca: ‘daharo tvaṃ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. Bhuñja, bhikkhu, mānusake kāme; mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvī’ti.

Evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ: ‘na khvāhaṃ, āvuso, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi; kālikañca khvāhaṃ, āvuso, hitvā sandiṭṭhikaṃ anudhāvāmi. Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti.

Evaṃ vutte, bhante, sā devatā maṃ etadavoca: ‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo? Kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti?

Evaṃ vuttāhaṃ, bhante, taṃ devataṃ etadavocaṃ: ‘ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena ācikkhituṃ. Ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme. Taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha. Yathā te bhagavā byākaroti tathā naṃ dhāreyyāsī’ti.

Evaṃ vutte, bhante, sā devatā maṃ etadavoca: ‘na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṃ, aññāhi mahesakkhāhi devatāhi parivuto. Sace kho tvaṃ, bhikkhu, taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā’ti. Sace, bhante, tassā devatāya saccaṃ vacanaṃ, idheva sā devatā avidūre”ti.

Evaṃ vutte, sā devatā āyasmantaṃ samiddhiṃ etadavoca: “puccha, bhikkhu, puccha, bhikkhu, yamahaṃ anuppattā”ti.

Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi:

“Akkheyyasaññino sattā,
akkheyyasmiṃ patiṭṭhitā;
Akkheyyaṃ apariññāya,
yogamāyanti maccuno.

Akkheyyañca pariññāya,
Akkhātāraṃ na maññati;
Tañhi tassa na hotīti,
Yena naṃ vajjā na tassa atthi;

VAR: yakkhā”ti → yakkhīti (pts1-2, mr)


Sace vijānāsi vadehi yakkhā”ti.

“Na khvāhaṃ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.

VAR: uda vā → athavā (si, pts1-2)

“Samo visesī uda vā nihīno,

VAR: vivadetha → sopi vadetha (mr)


Yo maññatī so vivadetha tena;
Tīsu vidhāsu avikampamāno,
Samo visesīti na tassa hoti;
Sace vijānāsi vadehi yakkhā”ti.

“Imassapi khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ jāneyyan”ti.

“Pahāsi saṅkhaṃ na vimānamajjhagā,

VAR: Acchecchi → acchejji (si, s1-3, km, mr)


Acchecchi taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
Pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā,
Saggesu vā sabbanivesanesu.

Sace vijānāsi vadehi yakkhā”ti.

“Imassa khvāhaṃ, bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi—

Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhitan”ti.

Nandanavaggo dutiyo.

Nandanā nandati ceva,
Natthiputtasamena ca;
Khattiyo saṇamāno ca,
Niddātandī ca dukkaraṃ;
Hirī kuṭikā navamo,
Dasamo vutto samiddhināti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: