SN 1.33 / SN i 20//SN i 43

Sādhusutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

33. Sādhusutta

Sāvatthinidānaṃ. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
maccherā ca pamādā ca;
Evaṃ dānaṃ na dīyati,
puññaṃ ākaṅkhamānena;
Deyyaṃ hoti vijānatā”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
Api ca appakasmimpi sāhu dānaṃ.

Appasmeke pavecchanti,
bahuneke na dicchare;
Appasmā dakkhiṇā dinnā,
sahassena samaṃ mitā”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Api ca saddhāyapi sāhu dānaṃ,
Dānañca yuddhañca samānamāhu;
Appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti;
Teneva so hoti sukhī paratthā”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Api ca dhammaladdhassāpi sāhu dānaṃ.

Yo dhammaladdhassa dadāti dānaṃ,
Uṭṭhānavīriyādhigatassa jantu;
Atikkamma so vetaraṇiṃ yamassa,
Dibbāni ṭhānāni upeti macco”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Dhammaladdhassāpi sāhu dānaṃ;
Api ca viceyya dānampi sāhu dānaṃ.

Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Dhammaladdhassāpi sāhu dānaṃ;
Viceyya dānampi sāhu dānaṃ,
Api ca pāṇesupi sādhu saṃyamo.

VAR: pāṇabhūtāni → pāṇabhūtesu (bj, pts1-2)

Yo pāṇabhūtāni aheṭhayaṃ caraṃ,
Parūpavādā na karonti pāpaṃ;
Bhīruṃ pasaṃsanti na hi tattha sūraṃ,
Bhayā hi santo na karonti pāpan”ti.

Atha kho aparā devatā bhagavantaṃ etadavoca: “kassa nu kho, bhagavā, subhāsitan”ti?

“Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha—

Saddhā hi dānaṃ bahudhā pasatthaṃ,
Dānā ca kho dhammapadaṃva seyyo;
Pubbe ca hi pubbatare ca santo,
Nibbānamevajjhagamuṃ sapaññā”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: