SN 1.34 / SN i 22//SN i 46

Nasantisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

34. Nasantisutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Na santi kāmā manujesu niccā,

VAR: yesu → kāmesu (mr)


Santīdha kamanīyāni yesu baddho;
Yesu pamatto apunāgamanaṃ,
Anāgantā puriso maccudheyyā”ti.

“Chandajaṃ aghaṃ chandajaṃ dukkhaṃ,
Chandavinayā aghavinayo;
Aghavinayā dukkhavinayo”ti.

“Na te kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo;
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandaṃ.

Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti dukkhā.

VAR: na vimānamajjhagā → na ca mānamajjhagā (bj) | na vimānamāgā (s1-3, km, pts2)

Pahāsi saṅkhaṃ na vimānamajjhagā,
Acchecchi taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
Pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā,
Saggesu vā sabbanivesanesū”ti.

“Tañce hi nāddakkhuṃ tathāvimuttaṃ, (iccāyasmā mogharājā)
Devā manussā idha vā huraṃ vā;
Naruttamaṃ atthacaraṃ narānaṃ,
Ye taṃ namassanti pasaṃsiyā te”ti.

“Pasaṃsiyā tepi bhavanti bhikkhū, (mogharājāti bhagavā)
Ye taṃ namassanti tathāvimuttaṃ;
Aññāya dhammaṃ vicikicchaṃ pahāya,
Saṅgātigā tepi bhavanti bhikkhū”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: