SN 1.35 / SN i 23//SN i 49

Ujjhānasaññisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

35. Ujjhānasaññisutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Aññathā santamattānaṃ,
aññathā yo pavedaye;
Nikacca kitavasseva,
bhuttaṃ theyyena tassa taṃ.

Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā”ti.

“Na yidaṃ bhāsitamattena,
ekantasavanena vā;
Anukkamitave sakkā,
yāyaṃ paṭipadā daḷhā;
Yāya dhīrā pamuccanti,
jhāyino mārabandhanā.

Na ve dhīrā pakubbanti,
viditvā lokapariyāyaṃ;
Aññāya nibbutā dhīrā,
tiṇṇā loke visattikan”ti.

Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ:

VAR: yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ → yathābālā yathāmūḷhā yathāakusalā (s1-3, km, pts1-2)

“accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. Atha kho bhagavā sitaṃ pātvākāsi. Atha kho tā devatāyo bhiyyoso mattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Accayaṃ desayantīnaṃ,
yo ce na paṭigaṇhati;
Kopantaro dosagaru,
sa veraṃ paṭimuñcatī”ti.

“Accayo ce na vijjetha,

VAR: nocidhāpagataṃ → nocīdha apahataṃ (s1-3, km) | nocīdhāpagataṃ (pts1) | no cidhāpagataṃ (pts2) | nocidhāpakataṃ (?)


nocidhāpagataṃ siyā;
Verāni na ca sammeyyuṃ,

VAR: kenīdha → tenīdha (bj) | ko nīdha (pts2)


kenīdha kusalo siyā”ti.

“Kassaccayā na vijjanti,
kassa natthi apāgataṃ;
Ko na sammohamāpādi,

VAR: ca → ko cā (bj) | kodha (s1-3, km)


ko ca dhīro sadā sato”ti.

“Tathāgatassa buddhassa,
sabbabhūtānukampino;
Tassaccayā na vijjanti,
tassa natthi apāgataṃ;
So na sammohamāpādi,

VAR: sova → sodha (si, s1-3, km) | so ca (pts1)


sova dhīro sadā satoti.

Accayaṃ desayantīnaṃ,
yo ce na paṭigaṇhati;
Kopantaro dosagaru,
sa veraṃ paṭimuñcati;
Taṃ veraṃ nābhinandāmi,
paṭiggaṇhāmi voccayan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: