SN 1.37 / SN i 26//SN i 54

Samayasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

37. Samayasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi: “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca.

VAR: paccekaṃ gāthaṃ → paccekagāthaṃ (bj, pts1-2) | paccekagāthā (s1-3, km)

Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā”ti.

Atha kho tā devatā—seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Mahāsamayo pavanasmiṃ,
Devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ,
Dakkhitāye aparājitasaṅghan”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Tatra bhikkhavo samādahaṃsu,

VAR: ujukaṃ akaṃsu → ujukamakaṃsu (bj, s1-3, km, pts1-2)


Cittamattano ujukaṃ akaṃsu;
Sārathīva nettāni gahetvā,
Indriyāni rakkhanti paṇḍitā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Chetvā khīlaṃ chetvā palighaṃ,
Indakhīlaṃ ūhacca manejā;
Te caranti suddhā vimalā,
Cakkhumatā sudantā susunāgā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: