SN 1.38 / SN i 27//SN i 57

Sakalikasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

38. Sakalikasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye.

VAR: sakalikāya → sakkhalikāya (mr)

Tena kho pana samayena bhagavato pādo sakalikāya khato hoti.

VAR: tibbā → tippā (s1-3, km)

Bhusā sudaṃ bhagavato vedanā vattanti sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā; tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno.

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi: “nāgo vata, bho, samaṇo gotamo; nāgavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi: “sīho vata, bho, samaṇo gotamo; sīhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi: “ājānīyo vata, bho, samaṇo gotamo; ājānīyavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi: “nisabho vata, bho, samaṇo gotamo; nisabhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi: “dhorayho vata, bho, samaṇo gotamo; dhorayhavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi: “danto vata, bho, samaṇo gotamo; dantavatā ca samuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamāno”ti.

Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi:

VAR: sasaṅkhāraniggayhavāritagataṃ → sasaṅkhāraniggayhavāritavataṃ (bj, pts2) | sasaṅkhāraniggayha cāritavataṃ (s1-3, km, pts1) | sasaṅkhāraniggayhavārivāvataṃ (mr)

“passa samādhiṃ subhāvitaṃ cittañca suvimuttaṃ, na cābhinataṃ na cāpanataṃ na ca sasaṅkhāraniggayhavāritagataṃ. Yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisaājānīyaṃ purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya kimaññatra adassanā”ti.

“Pañcavedā sataṃ samaṃ,
Tapassī brāhmaṇā caraṃ;
Cittañca nesaṃ na sammā vimuttaṃ,
Hīnattharūpā na pāraṅgamā te.

Taṇhādhipannā vatasīlabaddhā,
Lūkhaṃ tapaṃ vassasataṃ carantā;
Cittañca nesaṃ na sammā vimuttaṃ,
Hīnattharūpā na pāraṅgamā te.

Na mānakāmassa damo idhatthi,
Na monamatthi asamāhitassa;
Eko araññe viharaṃ pamatto,
Na maccudheyyassa tareyya pāran”ti.

“Mānaṃ pahāya susamāhitatto,
Sucetaso sabbadhi vippamutto;
Eko araññe viharamappamatto,
Sa maccudheyyassa tareyya pāran”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: