SN 1.39 / SN i 29//SN i 61

Paṭhamapajjunnadhītusutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

VAR: 39. Paṭhamapajjunnadhītusutta → pajjunnadhītusuttaṃ (bj) | pajjunnadhītusuttaṃ (1) (s1) | pajjunnadhītā (1) (pts1-2)

39. Paṭhamapajjunnadhītusutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi:

“Vesāliyaṃ vane viharantaṃ,
Aggaṃ sattassa sambuddhaṃ;
Kokanadāhamasmi abhivande,
Kokanadā pajjunnassa dhītā.

Sutameva pure āsi,
Dhammo cakkhumatānubuddho;
Sāhaṃ dāni sakkhi jānāmi,
Munino desayato sugatassa.

Ye keci ariyaṃ dhammaṃ,
Vigarahantā caranti dummedhā;
Upenti roruvaṃ ghoraṃ,
Cirarattaṃ dukkhaṃ anubhavanti.

Ye ca kho ariye dhamme,
Khantiyā upasamena upetā;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: