SN 1.40 / SN i 30//SN i 62

Dutiyapajjunnadhītusuttaṃ

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

4. Satullapakāyikavagga

VAR: 40. Dutiyapajjunnadhītusuttaṃ → cullapajjunnadhītusuttaṃ (bj) | pajjunnadhītusuttaṃ (2) (s1) | pajjunnadhītā (2) (pts1)

40. Dutiyapajjunnadhītusuttaṃ

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

VAR: cūḷakokanadā → cullakokanadā (bj, s1-3, km, pts2)

Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi:

“Idhāgamā vijjupabhāsavaṇṇā,
Kokanadā pajjunnassa dhītā;
Buddhañca dhammañca namassamānā,
Gāthācimā atthavatī abhāsi.

Bahunāpi kho taṃ vibhajeyyaṃ,
Pariyāyena tādiso dhammo;

VAR: Saṃkhittamatthaṃ → saṃkhittamattaṃ (bj, mr)


Saṃkhittamatthaṃ lapayissāmi,
Yāvatā me manasā pariyattaṃ.

Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhitan”ti.

Satullapakāyikavaggo catuttho.

Sabbhimaccharinā sādhu,
na santujjhānasaññino;
Saddhā samayo sakalikaṃ,
ubho pajjunnadhītaroti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: