SN 1.41 / SN i 31//SN i 64

Ādittasutta

Forrás:

További változatok:

Kolozsvári Ágnes / Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

5. Ādittavagga

41. Ādittasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi:

“Ādittasmiṃ agārasmiṃ,
yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya,
no ca yaṃ tattha ḍayhati.

Evaṃ ādittako loko,
jarāya maraṇena ca;
Nīharetheva dānena,
dinnaṃ hoti sunīhataṃ.

Dinnaṃ sukhaphalaṃ hoti,
nādinnaṃ hoti taṃ tathā;
Corā haranti rājāno,
aggi ḍahati nassati.

Atha antena jahati,
Sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī,
Bhuñjetha ca dadetha ca;
Datvā ca bhutvā ca yathānubhāvaṃ,
Anindito saggamupeti ṭhānan”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: