SN 1.49 / SN i 34//SN i 72

Maccharisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

5. Ādittavagga

49. Maccharisutta

“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.

Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.

Nirayaṃ tiracchānayoniṃ,
yamalokaṃ upapajjare;
Sace enti manussattaṃ,
dalidde jāyare kule.

Coḷaṃ piṇḍo ratī khiḍḍā,
yattha kicchena labbhati;

VAR: āsīsare → āsiṃsare (bj, s1-3, km, pts1-2)


Parato āsīsare bālā,
tampi tesaṃ na labbhati;
Diṭṭhe dhammesa vipāko,

VAR: samparāye → samparāyo (s1-3, km)


samparāye ca duggatī”ti.

“Itihetaṃ vijānāma,
aññaṃ pucchāma gotama;
Yedha laddhā manussattaṃ,
vadaññū vītamaccharā.

Buddhe pasannā dhamme ca,
saṅghe ca tibbagāravā;
Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.

“Yedha laddhā manussattaṃ,
vadaññū vītamaccharā;
Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;

VAR: saggā → sagge (bj, s1-3, km, pts1-2)


Ete saggā pakāsanti,
yattha te upapajjare.

Sace enti manussattaṃ,
aḍḍhe ājāyare kule;
Coḷaṃ piṇḍo ratī khiḍḍā,
yatthākicchena labbhati.

Parasambhatesu bhogesu,
vasavattīva modare;
Diṭṭhe dhammesa vipāko,
samparāye ca suggatī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: