SN 1.50 / SN i 35//SN i 75

Ghaṭīkārasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 1

5. Ādittavagga

50. Ghaṭīkārasutta

“Avihaṃ upapannāse,
vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā,
tiṇṇā loke visattikan”ti.

VAR: paṅkaṃ → saṅgaṃ (bj, s1-3, pts2)

“Ke ca te ataruṃ paṅkaṃ,
maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.

“Upako palagaṇḍo ca,
pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca,

VAR: bāhuraggi ca siṅgiyo → bahudantī ca piṅgayo (bj) | bahudantī ca siṅgiyo (s1-3, pts2) | bāhuraggi ca piṅgiyo (pts1)


bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ,
dibbayogaṃ upaccagun”ti.

“Kusalī bhāsasī tesaṃ,
mārapāsappahāyinaṃ;
Kassa te dhammamaññāya,
acchiduṃ bhavabandhanan”ti.

“Na aññatra bhagavatā,
nāññatra tava sāsanā;
Yassa te dhammamaññāya,
acchiduṃ bhavabandhanaṃ.

Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya,
acchiduṃ bhavabandhanan”ti.

“Gambhīraṃ bhāsasī vācaṃ,
dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya,
vācaṃ bhāsasi īdisan”ti.

“Kumbhakāro pure āsiṃ,

VAR: vekaḷiṅge → vehaliṅge (bj) | vebhaḷiṅge (s1-3, km) | vehaḷiṅge (pts1-2)


vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsiṃ,
kassapassa upāsako.

Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā te sagāmeyyo,
ahuvā te pure sakhā.

Sohamete pajānāmi,
vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe,
tiṇṇe loke visattikan”ti.

“Evametaṃ tadā āsi,
yathā bhāsasi bhaggava;
Kumbhakāro pure āsi,
vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsi,
kassapassa upāsako.

Virato methunā dhammā,
brahmacārī nirāmiso;
Ahuvā me sagāmeyyo,
ahuvā me pure sakhā”ti.

“Evametaṃ purāṇānaṃ,
sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ,
sarīrantimadhārinan”ti.

Ādittavaggo pañcamo.

Ādittaṃ kiṃdadaṃ annaṃ,
ekamūlaanomiyaṃ;
Accharāvanaropajetaṃ,
maccharena ghaṭīkaroti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: