SN 10.6 / SN i 209//SN i 451

Piyaṅkarasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 10

1. Indakavagga

6. Piyaṅkarasutta

Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati. Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi:

“Mā saddaṃ kari piyaṅkara,
Bhikkhu dhammapadāni bhāsati;
Api ca dhammapadaṃ vijāniya,
Paṭipajjema hitāya no siyā.

Pāṇesu ca saṃyamāmase,
Sampajānamusā na bhaṇāmase;

VAR: susīlyamattano → susīlamattano (bj, mr)


Sikkhema susīlyamattano,
Api muccema pisācayoniyā”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: