SN 11.1 / SN i 216//SN i 466

Suvīrasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

1. Paṭhamavagga

1. Suvīrasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti.

VAR: āpādesi → āharesi (katthaci)

‘Evaṃ, bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. Dutiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi. Tatiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ‘ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi:

‘Anuṭṭhahaṃ avāyāmaṃ,
sukhaṃ yatrādhigacchati;
Suvīra tattha gacchāhi,
mañca tattheva pāpayā’ti.

VAR: Alasvassa → alasa’ssa (bj, pts1-2) | alasvāyaṃ (s1-3, km)

‘Alasvassa anuṭṭhātā,
na ca kiccāni kāraye;
Sabbakāmasamiddhassa,
taṃ me sakka varaṃ disā’ti.

‘Yatthālaso anuṭṭhātā,
accantaṃ sukhamedhati;
Suvīra tattha gacchāhi,
mañca tattheva pāpayā’ti.

‘Akammunā devaseṭṭha,
sakka vindemu yaṃ sukhaṃ;
Asokaṃ anupāyāsaṃ,
taṃ me sakka varaṃ disā’ti.

‘Sace atthi akammena,
koci kvaci na jīvati;
Nibbānassa hi so maggo,
suvīra tattha gacchāhi;
Mañca tattheva pāpayā’ti.

So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: