SN 11.11 / SN i 228//SN i 492

Vatapadasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 11. Vatapadasutta → devā (sattavanapada) suttaṃ (bj) | devasuttaṃ (1) (s1) | paṭhamadevasuttaṃ (s2, s3) | devā or vatapada (1) (pts1)

11. Vatapadasutta

Sāvatthiyaṃ.

VAR: vatapadāni → vattapadāni (s2, s3, mr)

“Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ—sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyanti. Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

Mātāpettibharaṃ jantuṃ,
kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ,
pesuṇeyyappahāyinaṃ.

Maccheravinaye yuttaṃ,
saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā,
āhu sappuriso itī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: