SN 11.12 / SN i 229//SN i 493

Sakkanāmasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 12. Sakkanāmasutta → (dutiya) devā (sattavanapada) suttaṃ (bj) | devasuttaṃ (2) (s1) | dutiyadevasuttaṃ (s2, s3) | devā (2) (pts1)

12. Sakkanāmasutta

Sāvatthiyaṃ jetavane. Tatra kho bhagavā bhikkhū etadavoca: “sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.

VAR: samāno pure → pure pure (bj, pts1-2)

Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.

Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.

Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.

Sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.

Sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.

Sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.

Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ—sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyanti. Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

Mātāpettibharaṃ jantuṃ,
kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ,
pesuṇeyyappahāyinaṃ.

Maccheravinaye yuttaṃ,
saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā,
āhu sappuriso itī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: