SN 11.17 / SN i 233//SN i 501

Buddhavandanāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 17. Buddhavandanāsutta → vandanāsuttaṃ (bj) | vandanasuttaṃ (s1-3) | vandanā (pts1)

17. Buddhavandanāsutta

Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi:

“Uṭṭhehi vīra vijitasaṅgāma,
Pannabhāra anaṇa vicara loke;
Cittañca te suvimuttaṃ,
Cando yathā pannarasāya rattin”ti.

“Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā:

‘Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha anaṇa vicara loke;
Desassu bhagavā dhammaṃ,
Aññātāro bhavissantī’”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: