SN 11.18 / SN i 234//SN i 502

Gahaṭṭhavandanāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 18. Gahaṭṭhavandanāsutta → sakkanamassanasuttaṃ (bj) | sakkanamassanasuttaṃ (1) (s1) | paṭhamasakkanamassanasuttaṃ (s2, s3) | sakka-namassana (1) (pts1)

18. Gahaṭṭhavandanāsutta

Sāvatthiyaṃ. Tatra … pe … etadavoca: “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi: ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassadāni kālaṃ maññasī’ti.

VAR: añjaliṃ katvā → pañjaliko (bj, pts1) | pañjaliṃ katvā (mr)

Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ puthuddisā namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

‘Taṃ namassanti tevijjā,
sabbe bhummā ca khattiyā;
Cattāro ca mahārājā,
tidasā ca yasassino;
Atha ko nāma so yakkho,
yaṃ tvaṃ sakka namassasī’ti.

‘Maṃ namassanti tevijjā,
sabbe bhummā ca khattiyā;
Cattāro ca mahārājā,
tidasā ca yasassino.

Ahañca sīlasampanne,
cirarattasamāhite;
Sammāpabbajite vande,
brahmacariyaparāyane.

Ye gahaṭṭhā puññakarā,
sīlavanto upāsakā;
Dhammena dāraṃ posenti,
te namassāmi mātalī’ti.

‘Seṭṭhā hi kira lokasmiṃ,
ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
ye namassasi vāsavā’ti.

Idaṃ vatvāna maghavā,
devarājā sujampati;
Puthuddisā namassitvā,
pamukho rathamāruhī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: