SN 11.19 / SN i 235//SN i 504

Satthāravandanāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 19. Satthāravandanāsutta → dutiyasakkanamassanasuttaṃ (bj, s2, s3) | sakkanamassanasuttaṃ (2) (s1) | sakka-namassana (2) (pts1)

19. Satthāravandanāsutta

Sāvatthiyaṃ jetavane. “Bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi: ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: ‘yutto kho te, mārisa, sahassayutto ājaññaratho. Yassadāni kālaṃ maññasī’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

‘Yañhi devā manussā ca,
taṃ namassanti vāsava;
Atha ko nāma so yakkho,
yaṃ tvaṃ sakka namassasī’ti.

‘Yo idha sammāsambuddho,
asmiṃ loke sadevake;
Anomanāmaṃ satthāraṃ,
taṃ namassāmi mātali.

Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Khīṇāsavā arahanto,
te namassāmi mātali.

Ye rāgadosavinayā,
avijjāsamatikkamā;
Sekkhā apacayārāmā,
appamattānusikkhare;
Te namassāmi mātalī’ti.

‘Seṭṭhā hi kira lokasmiṃ,
ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
ye namassasi vāsavā’ti.

Idaṃ vatvāna maghavā,
devarājā sujampati;
Bhagavantaṃ namassitvā,
pamukho rathamāruhī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: