SN 11.20 / SN i 235//SN i 506

Saṅghavandanāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

2. Dutiyavagga

VAR: 20. Saṅghavandanāsutta → tatiyasakkanamassanasuttaṃ (bj, s2, s3) | sakkanamassanasuttaṃ (3) (s1) | sakka-namassana (3) (pts1)

20. Saṅghavandanāsutta

Sāvatthiyaṃ jetavane. Tatra kho … pe … etadavoca: “bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi: ‘yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’ti. ‘Evaṃ, bhaddantavā’ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: ‘yutto kho te, mārisa, sahassayutto ājaññaratho, yassadāni kālaṃ maññasī’ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṃghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

‘Tañhi ete namasseyyuṃ,
pūtidehasayā narā;
Nimuggā kuṇapamhete,
khuppipāsasamappitā.

Kiṃ nu tesaṃ pihayasi,
anāgārāna vāsava;
Ācāraṃ isinaṃ brūhi,
taṃ suṇoma vaco tavā’ti.

‘Etaṃ tesaṃ pihayāmi,
anāgārāna mātali;
Yamhā gāmā pakkamanti,
anapekkhā vajanti te.

Na tesaṃ koṭṭhe openti,

VAR: kumbhi → kumbhe (bj) | kumbhā (s1-3, km, pts1, mr) | kumbhī (pts2)VAR: kaḷopiyaṃ → khalopiyaṃ (bj)


na kumbhi na kaḷopiyaṃ;

VAR: Paraniṭṭhitamesānā → paraniṭṭhitamesanā (s1-3, km, mr)


Paraniṭṭhitamesānā,
tena yāpenti subbatā.

Sumantamantino dhīrā,
tuṇhībhūtā samañcarā;
Devā viruddhā asurehi,
puthu maccā ca mātali.

Aviruddhā viruddhesu,
attadaṇḍesu nibbutā;
Sādānesu anādānā,
te namassāmi mātalī’ti.

‘Seṭṭhā hi kira lokasmiṃ,
ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
ye namassasi vāsavā’”ti.

Idaṃ vatvāna maghavā,
devarājā sujampati;
Bhikkhusaṅghaṃ namassitvā,
pamukho rathamāruhīti.

Dutiyo vaggo.

VAR: pana → vatapadena (bj, s1-3, km, pts2)

Devā pana tayo vuttā,
daliddañca rāmaṇeyyakaṃ;
Yajamānañca vandanā,
tayo sakkanamassanāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: