SN 11.25 / SN i 240//SN i 514

Akkodhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

3. Tatiyavagga

VAR: 25. Akkodhasutta → akodho (avihiṃsā) (pts1)

25. Akkodhasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū … pe … bhagavā etadavoca: “bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

‘Mā vo kodho ajjhabhavi,
mā ca kujjhittha kujjhataṃ;
Akkodho avihiṃsā ca,

VAR: ca paṭipadā → vasati sadā (bj, pts1) | vasatī sadā (s1-3, km, pts2)


ariyesu ca paṭipadā;
Atha pāpajanaṃ kodho,
pabbatovābhimaddatī’”ti.

Tatiyo vaggo.

Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṃ buddhaseṭṭhena,
idañhi sakkapañcakanti.

Sakkasaṃyuttaṃ samattaṃ.

Sagāthāvaggo paṭhamo.

Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.

Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: