SN 11.7 / SN i 225//SN i 484

Nadubbhiyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

1. Paṭhamavagga

7. Nadubbhiyasutta

Sāvatthiyaṃ. “Bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘yopi me assa supaccatthiko tassapāhaṃ na dubbheyyan’ti. Atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya yena sakko devānamindo tenupasaṅkami. Addasā kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca: ‘tiṭṭha, vepacitti, gahitosī’ti.

VAR: tadeva tvaṃ mā pajahāsī’ti → tadeva tvaṃ mārisa pahāsīti (bj) | tadeva tvaṃ mārisa jahāsīti (s1-3, km) | tad eva tvam mā pahāsīti (pts1)

‘Yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī’ti.

VAR: adubbhāyā’ti → adrubbhāya (mr)

‘Sapassu ca me, vepacitti, adubbhāyā’ti.

‘Yaṃ musā bhaṇato pāpaṃ,
Yaṃ pāpaṃ ariyūpavādino;
Mittadduno ca yaṃ pāpaṃ,
Yaṃ pāpaṃ akataññuno;

VAR: phusatu → phusati (bj, pts1-2)


Tameva pāpaṃ phusatu,
Yo te dubbhe sujampatī’”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: