SN 11.8 / SN i 225//SN i 485

Verocanaasurindasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

1. Paṭhamavagga

VAR: 8. Verocanaasurindasutta → virocanaasurindasuttaṃ (s1-3, pts2) | virocana-asurindo (attho) (pts1)

8. Verocanaasurindasutta

Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:

“Vāyametheva puriso,
yāva atthassa nipphadā;

VAR: Nipphannasobhano → nipphannasobhino (bj, pts2) | nippannasobhaṇo (pts1) | nipphannasobhaṇo (mr)VAR: attho → atthā (bj, pts2)


Nipphannasobhano attho,
verocanavaco idan”ti.

“Vāyametheva puriso,
yāva atthassa nipphadā;

VAR: Nipphannasobhano attho → nipphannasobhino atthā (bj, s1, km, pts2) | nippannasobhaṇo attho (pts1)


Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
verocanavaco idan”ti.

“Sabbe sattā atthajātā,
tattha tattha yathārahaṃ;
Saṃyogaparamā tveva,
sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho,
khantyā bhiyyo na vijjatī”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: