SN 11.9 / SN i 226//SN i 487

Araññāyatanaisisutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 11

1. Paṭhamavagga

VAR: 9. Araññāyatanaisisutta → āraññakasuttaṃ (s1-3) | isayo araññakā (gandha) (pts1)

9. Araññāyatanaisisutta

Sāvatthiyaṃ. “Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. Atha kho, bhikkhave, sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu.

VAR: paṭaliyo → aṭaliyo (bj, s1-3, km, pts1-2) | āṭaliyo (mr)

Atha kho, bhikkhave, vepacitti asurindo paṭaliyo upāhanā ārohitvā khaggaṃ olaggetvā chattena dhāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami. Atha kho, bhikkhave, sakko devānamindo paṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu:

‘Gandho isīnaṃ ciradikkhitānaṃ,
Kāyā cuto gacchati mālutena;
Ito paṭikkamma sahassanetta,
Gandho isīnaṃ asuci devarājā’ti.

‘Gandho isīnaṃ ciradikkhitānaṃ,

VAR: gacchatu → gacchati (si, s1-3, km)


Kāyā cuto gacchatu mālutena;
Sucitrapupphaṃ sirasmiṃva mālaṃ,
Gandhaṃ etaṃ paṭikaṅkhāma bhante;
Na hettha devā paṭikūlasaññino’”ti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: