SN 12.12 / SN ii 12

Moḷiyaphaggunasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 12

2. Āhāravagga

VAR: 12. Moḷiyaphaggunasutta → phagguno (pts1-2)

12. Moḷiyaphaggunasutta

Sāvatthiyaṃ viharati. “Cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā”ti.

VAR: moḷiyaphagguno → moḷiyaphagguṇo (si) | moliyaphagguno (s1-3, pts1-2)

Evaṃ vutte, āyasmā moḷiyaphagguno bhagavantaṃ etadavoca: “ko nu kho, bhante, viññāṇāhāraṃ āhāretī”ti? “No kallo pañho”ti bhagavā avoca: “‘āhāretī’ti ahaṃ na vadāmi. ‘Āhāretī’ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho: ‘ko nu kho, bhante, āhāretī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: ‘kissa nu kho, bhante, viññāṇāhāro’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ: ‘viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo, tasmiṃ bhūte sati saḷāyatanaṃ, saḷāyatanapaccayā phasso’”ti.

“Ko nu kho, bhante, phusatī”ti? “No kallo pañho”ti bhagavā avoca: “‘phusatī’ti ahaṃ na vadāmi. ‘Phusatī’ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho: ‘ko nu kho, bhante, phusatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: ‘kiṃpaccayā nu kho, bhante, phasso’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ: ‘saḷāyatanapaccayā phasso, phassapaccayā vedanā’”ti.

VAR: vedayatī”ti → vediyatīti (bj, pts1-2, mr)

“Ko nu kho, bhante, vedayatī”ti? “No kallo pañho”ti bhagavā avoca: “‘vedayatī’ti ahaṃ na vadāmi. ‘Vedayatī’ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho: ‘ko nu kho, bhante, vedayatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: ‘kiṃpaccayā nu kho, bhante, vedanā’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ: ‘phassapaccayā vedanā, vedanāpaccayā taṇhā’”ti.

VAR: tasatī”ti → taṇhīyatīti (bj, s1-3, km)

“Ko nu kho, bhante, tasatī”ti? “No kallo pañho”ti bhagavā avoca: “‘tasatī’ti ahaṃ na vadāmi. ‘Tasatī’ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho: ‘ko nu kho, bhante, tasatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: ‘kiṃpaccayā nu kho, bhante, taṇhā’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ: ‘vedanāpaccayā taṇhā, taṇhāpaccayā upādānan’”ti.

“Ko nu kho, bhante, upādiyatī”ti? “No kallo pañho”ti bhagavā avoca: “‘upādiyatī’ti ahaṃ na vadāmi. ‘Upādiyatī’ti cāhaṃ vadeyyaṃ, tatrassa kallo pañho: ‘ko nu kho, bhante, upādiyatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya: ‘kiṃpaccayā nu kho, bhante, upādānan’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ: ‘taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo’ti … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Channaṃ tveva, phagguna, phassāyatanānaṃ asesavirāganirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: