SN 12.45 / SN ii 74

Ñātikasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Saṃyutta Nikāya 12

5. Gahapativagga

45. Ñātikasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallāno imaṃ dhammapariyāyaṃ abhāsi:

“Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā, vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sotañca paṭicca sadde ca … pe … ghānañca paṭicca gandhe ca … jivhañca paṭicca rase ca … kāyañca paṭicca phoṭṭhabbe ca … manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ … pe … evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Sotañca paṭicca sadde ca … pe … manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho … pe … evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.

VAR: upassuti → upassutiṃ (bj, pts1-2)

Tena kho pana samayena aññataro bhikkhu bhagavato upassuti ṭhito hoti. Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ. Disvāna taṃ bhikkhuṃ etadavoca: “assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāyan”ti? “Evaṃ, bhante”ti. “Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ; dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.

VAR: Atthasaṃhito ayaṃ → atthasaṃhitoyaṃ (bj) | atthasañhitoyaṃ (s1-3, km) | atthasaṃhitāyaṃ (pts1-2, mr)

Atthasaṃhito ayaṃ, bhikkhu, dhammapariyāyo ādibrahmacariyako”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: